________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
%3
| मारूडौ च दम्पती चैत्यशेखरं व्यलोकयताम् । ततः सरमसं सौवर्णकदोलके कुङ्कमचन्दनकरं प्रक्षिप्य जलं क्षेप्तुमारब्धवती नैगमगृहणी । प्रमादात् निपतितं तदन्तर्जलतलम् । ततोऽभाणि वणिजा-"अहो ! इदं कच्चोलकं नैककोटिमूल्यं रत्नखचितं राज्ञा ग्रहगनिमासीत् । ततो र ज्ञः कथं छुटितव्यम् ।" इति चिरं विषद्य बङ्कचूलस्य पल्लोपनबिज्ञापितं तत् यथा-"अस्य राजकीयवस्तुनो विचितिः कार्यताम् ।” तेनापि | धीवर आदिष्ट तच्छोधयितुं प्राधिशदन्तर्नदीम् । विचिपला चान्तर्जलं दृष्टं तेन हिरण्यमयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथबिम्बम् । यावत्पश्यति स स चिम्पत्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम्-"धन्याविमौ दम्पती । यद्भगवतो वक्षसि घुस्मृणवन्द्र पन्दनविलेपनाह स्थितमिदं, तलो गृहीत्वा तदर्पितम् नैगमस्य । तेन दत्तं तस्मै बहुद्रव्यम् । उवां च विग्बम्वरूपं लाविकेन । ततो वरचूलेन श्रद्वालुना तमेव प्रवेश्य निष्कासितं तद्विम्बम् । कनकरथस्तु तत्रैव मुक्तः। निषेदितं हि स्वप्ने प्राग्भगवता नृपतेः-" यन्त्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति ! तत्र यिम् शोध्यमिति ।" तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वक्तचूलाय । तेनापि स्थापितं श्रीवीरविम्बस्य बहिर्मण्डपे। यावत्किल नव्यं चैत्यमस्मै कारयामि। इत्यभिसन्धिमता कारिते च चैत्यान्तरे । धावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरवास्तावद्विम्यं नोत्तिष्टति स्म । देवताधिष्ठानात्तत्रैव स्थितमद्यापि तथैवास्ते। धीवरेण पुनर्विज्ञप्तः पल्लीपतिः-"पत्तत्र देव! मया
-
For Private And Personal