________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहेर्विशति ॥८३॥
जातश्च कोपस्तयोगपरि । द्वावयेती खड्गप्रहारेण छिनधि। इति यावदचिन्तयत्तावस्मृतो नियमः । ततः सप्ताष्टपदान्यपक्रम्य घातं ददतः स्वादकृतमुपार खनन । व्याहृतं स्वरा-'जीवतु वङ्कचूलः।" इति तद्वचः श्रुत्वा लज्जितोऽसायपृच्छन्-"किमोदिति।" सापि नटवृत्तान्तमचीकयत्- "भ्रातर् ! अत्र प्रतिभूपतेनटवेष-10 घराश्चरा आगच्छन् । यदि पल्लयां बसचूलोऽस्ति सदामा नृत्य पश्यतु, इत्यरूपम् । तदा मयाऽचिन्तिसाम्प्रतं भ्राता बचूलो नास्ति रहे । तदा मया तव वेषधारिण्या मृत्यमकारि तेषां पार्धात। दानमदायि तेभ्यः । गताच ते स्वस्थानम् । ततो बहनिशागमनेन निद्रापरक्शा नैव वेषेण भ्रातृजायायावे अस्यपम् ।” इति वृत्तान्तं श्रुत्वाऽतीद मनसि खेडो दधे तेन । तेन कालकमेण तस्य नद्राज्य शासनस्तत्रैव पल्ल्यां तस्यैवाचार्यस्य शिप्पी धर्मापिधर्मदतमामानी कदाचिद्वपीराग्रामवास्थिपानाम् । तत्र तयोरकस्त्रिनासक्षपणं विदधे, द्वितीयस्तु चतुर्मासक्षपणम् । बाथटस्तु तदत्तनियमानामायशिशुभफलतामय रोक्य व्यजिज्ञपत्"हे भदन्ती मदनुकम्पया कमपि पेशलं धर्मोपदेशं दत्तः। ततस्ताभ्यां चैत्यविधापनदेशना पापनाशिनी विदधे । तेनापि शराविकापसबीपनातन्यां तस्यामेर पस्यो चम्पनीमारतोरे कारितनुचैस्तरं चारु चैत्यम् । स्थापितं च तत्र श्रीमन्महावीरयिम्बम् । तीर्थतया च रूढं तत्। तत्रायान्तिम चतुर्दिग्भ्यः सङ्घाः । कालान्तरे कश्चिन्नैगमः सभार्यः सर्वज्या तयात्रायै प्रस्थितः प्राप्तः क्रमेण रन्तिनदीम् । नाप
॥८३.
For Private And Personal