SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विंशति प्रवन्धः ॥ ८२॥ अथ वंकचूलप्रवन्धःपारेतजनपदान्तश्चर्मण्यत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यसौ पुरीति पुरी ॥१॥ अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत् । तस्य सुमङ्गलदेव्या सह विषयसुखमनुभवतः नाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूल: पुत्री पुष्पचूला। अनर्थसार्थनुत्पादयतः पुष्पचूपस्य कृतं लोकै इति नाम | महाजनोपलब्धेन राज्ञा रुषितेन निःसारितो नगराईकचूतः । गच्छंश्च पथि पतितो भीरमायामटव्यां सह निजपरिजनेन खम्रा च सहपरवशया। सत्र च षुत्पिपासार्दितो दृष्टो भिल्लैः नीतः खाल्ल्याम् । स्थापितश्च मृतपूर्वपल्लीपतिपदे । पर्यपालयद्राज्यम् । अलुण्टयद् ग्रामनगरतार्थादीन् । अन्यदा सुस्थिनाचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहां नाम पल्लीं सगच्छाः प्रापुः। जातश्च वर्षाकालः। अजनि पृथिवी जीवाकुला। साधुभिः सहालोच्य मार्गयित्वा वंकचूलादसतिं स्थिता तत्रैव सूरयः। तेन च प्रथममेव व्यवस्था कृता-"मम सीमान्तर्धर्मकथा न कथनीया । यतो युष्मकथायां अहिंसादिको धर्मः । न चैवं मम होको निर्वहति ।" एषमस्तु इति प्रतिपद्य तस्थुरूपाश्रये गुरवः। वंकचूलेनाड्य सर्वे प्रधानपुरुषा भणिता: ॥८ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy