________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥
कलानि वर्षन्ती प्राप्ता ततो नरपति गइदे प्राविशन्निजजन्मभूमिम् । तत्रैव च निधनमानशे। अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रसादस्था । शुद्रकोऽपि क्रमेण कालिकादेण्याऽजारूप विकृत्य वापी प्रविष्टया करुणरसितेन विप्रलब्धस्तनिष्कासनार्थं प्राविशत् । पतितस्य तस्य वृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानश्च । महालक्ष्म्या हि वरवितरणावसरे स्मादेवस्यगात्तवमरणं भावीत्यादिष्टमासीत् । नतः शक्तिकुमारो राज्येभिषिक्तः। सातवाहनस्य निजूदनान्तरमद्यापि राजा न कश्चित्प्रतिष्ठाने प्रविशति वीरक्षेत्रत्वात् । अत्र च यदसद्भाव्यं कचिद् गर्भे । तत्र परसमय एव मन्तव्यो हेतुः। पन्नासङ्गस्तवाग्जनो जैनः । श्रीवीरे शिवं गते ४७० विक्रमार्को राजाऽभवत् । तत्कालीनोऽयं सातवाहनस्तत्प्रतिपक्षत्वात् । यस्तु कालिकाचार्यपात् पर्युषणामेकेनाहा अभंगानाययत् , सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा
नयसयतेणऊएहिं समझतेहिं वीरमुक्खाओ । पञ्जोसवणचउत्थी कालयमूरेहिंतो विआ ॥१॥
इति चिरत्नगाथाविरोधप्रसङ्गात् । न च सातवाहनामिकसातवाहन इति विरुद्धम् । भोजपदे बहूनां | भोजत्वेन । जनकपड़े पहनां जनकत्वेन रूढत्वात् ।
॥ इति शालियाहनप्रबन्धः॥
-
For Private And Personal