SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः ॥८१॥ तिदुत्सवालोकनकौतूहलात् ।" तच्चाकर्ण्य राजाऽप्यचिन्तयत्-" अहो! अहं स्वार्गेषु किं न वसामि । चतुर्प चतुर्पु दिनेषु अनवरतं विवाहोत्सवमय एवास्थास्यामि ।" इति विचार्य चातुर्वण्य यां यां कन्यां युवति रूपशालिनी पश्यति, शृणोति स्म । ता तां सोत्सवं पर्यगैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम्-" अहो ! कथं भाव्यमनपखैरेव सर्ववणः स्थयम् । सर्वाः कन्यारतावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति।" एवं विषण्णेषु लोकेषु विवाहवाटिकानान्नि ग्रामे वास्तव्य एको द्विजः पीठजां देवी |माराध्य व्यजिज्ञपत्-" भगवति ! कथं विवाहकोऽस्मदपत्यानां भावीति ।” देव्योक्तम्-"भोः ! वाडव! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्याभि । यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया। शेषमहं करिष्ये ।” तथैव राजा तां रूपवतीं श्रुत्वा विषमयाचत । सोऽपि जगाद-" दत्ता मया । परं महाराज ! स्वयमत्रागत्य मत्कन्योद्बोढव्या।"प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं ग्रामं श्वशुरकुलमवनिपतिः। देशानुरोधाद्वधूवरयोरन्तराले जवनिका दसा। अनलियुगधरीलाजैर्मृतः। लग्नवेलायां तिरस्करणीमपनीय यापदन्योऽन्यस्य शिरांत लाजान्वितरीतुं प्रयो। तदनु किल हस्तमेलापो भविप्यतीति । तावदाजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनकर्करपाषाणरूपा राज़ः शिरसि लागिहुँ लग्नाः । क्षितिपतिरपि किमपि वितमिदमिति विभावयन् पलायितः । तादत्सा पृष्टलशाश्मश For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy