________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kalashsagarsuri Gyanmandir
डितान मासक्षपणिकऋषये मुदा ददे । संत पुण्येन त्वं भूपोऽभूत् । तदेकस्तत्रयो व्यन्तरो वेत्ति। तेन मीने सङ्कम्य हसितं त्वया दृष्टम् ।” राजाह-" हासस्य को भावः।" ब्राह्मी वक्ति अयं भाव:-"अयं दानादाप्तऋद्धिः पुनने मन्दादरः। धिगात्मकार्यमूढ जोवलोकमिति ।" सातवाहनो जल्पति-" तस्य व्यन्तरस्य मञ्चर्चया किं कार्य ?।" ब्राहम्याह-"प्राग्भवेऽयं तवैव सखाऽभूत् । तेन कृपणत्वात्किमपि न दत्तम् । केवलं त्वद्दत्तमेव किञ्चिदनुमोदितम् । तेन पुण्येन व्यन्तरत्वेनावतीर्णोऽयम् । ततस्त्वयि हितार्थिस्वमस्य । मां च त्वन्मत्रिशक्तिसमाकृष्टिप्रत्यक्षां त्वन्मातृकल्पां जानाति ! सततधाहसदिति विद्धि।" सवृत्तान्तज्ञानादवनीशो वदान्यत्वं सुष्ठ्वाददे । ब्रामोश्रीदत्तशब्दवेधरससिद्धेरिच्छादानी मानी जैनः । इत्थंकारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते । स्थापिता चानेन गोदावरीतीरे महालक्ष्मीः प्रासादे । अन्यान्यपि च यथाई दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं भुनाने जगतीजानी अन्यदा कशिहारुभारहारकः कस्यचिद्वाणिजस्य चीधौ प्रत्यहं चारुकाणि दारूण्याहृत्य विक्रीणीते स्म । दिनान्तरे च तस्मिानुपेयुषि वणिजा तद्भगिन्यापुष्टा-"किमर्थं भवद्भाताऽद्य नागतो मद्वीभ्याम् ।" तया बभणे-“श्रष्टिश्रेष्ठ ! मत्सोदयः खर्गिषु सम्प्रति प्रतिवसति।" यणिगभणत्-"कथ|| मिव ।" सावदत्-" कङ्कणवन्धादारभ्य विवाहप्रकरणे दिनचतुष्टयं नरः स्वनिष्विव वसन्तमात्मानं मन्यते
For Private And Personal