SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥८ ॥ सचं भण गोदावरि पुब्दसमुद्देण साहिया संती। सालाहणतुलसरिसं जइ ते फुले फुलं अस्थि ॥१॥ उत्तरउ हिप्रतो दाहिणउ सालवाहणराया। समभारभरकांना तेण न पल्लत्थए पुहवी ॥२॥ तादृशं तस्य गर्वनीक्षमाणमहापन्धिगोऽन्योन्य मन्त्रयामासुः-पः श्रिया तरलितः। जितश्चेत्पुरुषो लक्ष्म्या, हुतं लोकद्वयं ततः। जिता चेत्पुरुषेणैषा जितं लोकद्वयं ततः ॥१॥ समादस्य दुःखात्पादनेन मदगदोच्छेदः कनुभाई।" इत्यालोच्य राजानं व्यजिज्ञपत्त्-“देय ! ललाटंतपतपनः कालः भोजनाचसरो वर्तते। पादोऽवधार्थतां सौधायेत्युदित्वा सोधमानेषुः। तत्रापि मदात् स्तम्भादीनि कुद्दयति । ततो मन्निभि खरखं वीरोतंसं छीकृत्य राज्ञे उक्तम्-" देय ! खरमुखः सद्यो व्याधिना द्यामगमत् ।” य तरूपणे मांगो दुःखाच्छोकान्मदमहातोत् । शोकातु वैकल्पमचकलत् । अथामात्यर्विज्ञसम्-" मजेश्वर ! घिदेशादायाततजीवनविदुः खरमुखो जीचितः । यद्यादेशः स्यात् तदा पदकमलयुगलतले लोच्यते।” इत्युरले मुस्खो जातः। दृष्टः खरमुखः। सुष्टु तुष्टो राजा। एवं तस्योदयः। अन्यदाऽसौ गोदावरीतीरे मोहात । तदेकमीनेन जलाहाहनुवं निष्काख हसितः। भीतल्यमुत्कृतश्च भूपः। रात्रौ ध्यानाकृष्टाऽध्याता प्राशी पृष्टा-" देवि ! मोनः किमर्थ हसति ?।” साम्याइ-" वत्स! प्रारभये त्वं अत्रैव पुरे काष्ठमारहारक आलीः । स च मध्याहे काष्ठकष्टार्जितधनकीतान् सस्तून् उष्णोदकविलो For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy