SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |ज्वलनं चाज्यालयत् । यायन्मध्यं प्राविशत् तावत्ताभ्यां शुनकाभ्यां देयताधिष्ठिताभ्यां ज्ञातम्-"यदस्मदधिपतिर्निधनं वाञ्च्छलस्तीति।" ततो देवतशक्त्या शृङ्गलानि भङ्गत्वा निर्विलम्बी गतौ तत्र तो। यत्रासीच्छुद्रकरचिता चिता । दशनैः केशानाकृष्य शूद्रकं यहिर्निष्कासयामास । तेनापि अकस्मात विलोक्य विस्मि| तमनसा निजगदे-"र पापीयांसौ फिमेतत्कृतं भवद्भ्यामनुभवद्याम् ? । राज्ञा मनसि विश्वालनिरासो | भविष्यति । यत्प्रतिभुवावपि तेनात्मना सह नीतौ।" भषणाभ्यां वभाषे-"धीरो भव । अस्पदर्शितांदिशमनुसर सरभलम् । का चिन्ता तव।" इत्यभिधाय पुरोभूय प्रस्थितो तेन साईन् । शमात्यातौ कोल्लापुरम् । तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविधौ। तत्र शूद्धकस्तां देवीमभ्यर्च्य कुशसंस्तरासीनस्त्रिरात्रमुपावसत् । तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमपोचा-"वत्स! किं मृगयसे ?।" शूदकेगोक्तम्-" स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं बद । कारने केज यमपहता ।" श्रीदेव्योदितम्-"सर्वान् यक्षराक्षसभूतादिदेवगणान् संमील्य तत्प्रवृत्तिमहं निवेदयिष्यामि। परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य शर्यम् । यावच्च ते कणेहत्य यल्यादि उपभुज्य प्रीता न भवेयुस्तावत्वया विमा रक्षणीयाः।" ततः शूद्रको देवतानां तर्पणार्थ कुण्डं विरचय्य होममारे भे। मिलिताः सकलदेवतगणाः । स्वां स्वां भुक्तिमग्निमुखेन जगृहिरे । तावत्तद्धोमधूमः प्रस्मरः प्राप तत्स्थानम् । यत्र मायासुरोऽभूत् । तेनापि ज्ञानलक्ष्यादिष्टशद्रकहोमस्वरूपेण For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy