________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandi
प्रबन्धः
पहाविंशति
॥७७॥
केनेयमपहृतेति।" ते प्रागपि शूद्रकं प्रत्यकृयापराः प्रोक्षुः-"महाराज! शुद्रक एवजानीते। तेनैव तच्छीर्षकमानीतम् । तेनैव देवी जहे।” ततो नृपतिस्तस्मै कृषितः शुलारोपणमाज्ञापयत् । तदा देशशेतिवशात्तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा तेन सह मादंबद्ध्वा गृलायै पाबद्राजापुरुषालुः। वायत्पश्चाशदपि वीराः संभूय शुद्रकमबोचन-“भो ! महावीर! किमर्थ रण्डेव नियसे भवान् । अशुभस्य कालहरणमिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् । शोषय सर्वत्र देव्यपहारिणम् । किमकापडे एव स्वकीयां वीरत्यकीर्तिमपनयसि!" तेनोक्तम्-"गम्यतांतहि उपराजम् । विज्ञाप्यतामेलगार्थ राजा। निरपि तथा कृते प्रत्यानायित: गद्रकः क्षितीजामपि स्वमुखेन विज्ञतिः कृता-"महाराज! दीयतामवधिः । येन विपिनोमि प्रतिदिशं देवीं तदपहारिणं चा" झा दिनदशाभवधिदतः। शुद्रकगृह च सारमेयस्यमासीत् तत्सहचारि। दृपतिरवदत-"एतषणयुगलं प्रतिभूमायमस्मल्या मुत्र । स्वयं पुनर्भवान् देच्युदन्तोपलब्धये हिण्डतां महीमण्ड लम् ।" सोऽप्यादेशःप्रमाणमित्युवीर्य प्रवीर्यवान प्रतिस्थे । भूचक्रशस्तकालयकद्धन्वं शृजलाबद्धं शच्यापादेऽवघ्नीत् । शूद्रकस्तु परितः पर्यटत् । अव्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि क्वापि नोएलेभे । तावदचिन्तयत्-"अहो ! मलेड्मयशः प्रादुरभूत् । यदयं स्वाभिदोही भूत्वा देवीमपाजीहरदिति ।न |च क्वापि शुद्धिलब्धा तस्याः। तस्मान्मरणमेव मम शरणम् ।" इति विमृष्य दारुभिश्चितामरचयत् ।
For Private And Personal