________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
भोः किमर्थ चात्र भवदागमनमिति ।" तेनाभिदधे-" महाराज ! भवतः कीर्तिमाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञापयित्वा अहमुपागमम् । दृष्टश्च भवान् । कृतार्थे मेऽद्य चक्षुषी जाने इति ।” कां कलां सम्यगबगच्छसि ? इति राज्ञ आज्ञया निरवगीतं गीतं गातुं प्रचक्रमे । क्रमेण तदानकलया मोहिता सकलापि पतिप्रमुखा परिषत् । स च मायासुरनामको सुरस्तां मायां निर्माय महीपतेर्महिषी महनीयरूपधेयामपजिहीर्षरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृतभाषया सीसुला इति व्यपदेशः कृतः। तदनु प्रतिदिनं तस्मिन्नतितुम्बरौ मधुरखरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन । भूपं विज्ञाप्य तच्छीर्ष स्वान्तिकमानायितम् । प्रत्यहं तमजीगपत् राज्ञी दिनान्तरे रात्रौ । प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः। आरोपयामास च तां घण्टावलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारेभे-"हा ! अहं केनाप्यपहिये । अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति ।" तञ्च खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्पाणिनावष्टचं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायालुरेण-"किमर्थ विमानमेतन्न सर्पति।" यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टं । ततः खड्गेन तद्धस्तमच्छिदत् । पतितः पृथिव्यां वीरः । स चासुरः पुरः प्राचलत् ।। ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिशत्-“यत्पदृदेव्याः शुद्धिः क्रियता
-
For Private And Personal