________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
%%
| वोचत्-" भोः कुमारक ! तुभ्यं नृपः क्रुद्धः। प्रातस्त्वां मारयिष्यति। अतो युद्धाधुपायचिन्तनावहितेन भवता भाव्यमिति ।" स च श्रुत्वाऽपि दूतोक्तीनिर्भयं निरन्तरं क्रीडन्नैवास्ते । अत्रान्तरे विदितपरमार्थों तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतो। परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतु:-“हे स्वसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर। यथा स एवास्य साहायकं विधत्ते।" सापि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावर्या नागदं गत्वा स्नात्वा च तमेव नागनायकमाराधयत्।तत्क्षणान्नागराजःप्रत्यक्षीभूय वाचमुवाच-"ब्राह्मणी को हेतुरहमनुस्मृतस्त्वया।" तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराज:-"मयि पत्यौ कस्तव तनयमभिभवितुं क्षमः?" इत्युदीर्य घटमादाय हदान्ते निमज्ज्य पीयूषकुण्डात्सुधया घटं अपूर्य च तस्यै दत्तः । त्वं चानेनामृतेन सातवाहनकृतमृन्मयाश्वरथगजपदातिजातमभिषिश्चः । यथा तत्सजीवं भूत्वा परबलं भनक्ति । त्वत्पुत्रं च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेकयिष्यति । प्रस्तावे पुनः स्मरणीयोऽहमित्युक्त्वा स्वास्पदमगमभुजङ्गपुङ्गवः। सापि सुवाघटमादाय स्वसझोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास । प्रातर्दिव्यानुभावतः सचेतनीभूय तत्सैन्यसंमुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहनपृतनया भग्नमवन्तीशितुबलम् । विक्रमनरपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः। प्रतिष्टानं च निज
For Private And Personal