________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति | ॥७४॥
नादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मितविच्छुरिताधरोऽवादीद्"भो! विप्राः! अहं यौष्माकं ज्ञगटकं निर्णयामि श्रूयतामवहितः । यस्मै वप्ता कनककलशं प्रददे, स तेनैव निवृत्तोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन गृह्णातु। यस्य तु वुशं स कोष्टागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वमहिवादासीदासादिकमुपादत्ताम् । इति युष्मजनकस्थाशयः।" इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः छिन्नवादा: तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः स्वां नगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्पाकार्य ते पर्यनुयुक्ताः-" किंनु भो ! भवतां वादनिर्णयो जातः ।" तैरुक्तम्-“ओम् स्वामिन् ।" "केन निर्णीतः ?" इति नृपेणोदिते ते सातवाहनस्वरूपं सर्वमवितथमकथयत् । तदाकर्ण्य तस्य शिशोरपि बुद्धिवैभवं विभाव्य प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं च भविष्यतीत्यनुस्मृत्य तं स्वप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणोपायमचिन्तयत् चिरं नरेश्वरः । अभिघातकरादिप्रयोगैारिते चास्मिन्नयशाक्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्ठानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते | ग्राम्यास्त्रस्ताश्चिन्तयन्ति स्म-" कस्योपरि अयमेतावानाटोपः सकोपस्य मालवेशस्य । न तावदत्र राजा राजन्यो वा वीरस्तादृग्दुर्गादि वा।" इति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनम
॥ ७४॥
For Private And Personal