________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
निधिकलशचतुष्टयं युष्माभिर्यथाज्यष्टं विभज्य ग्राह्यम् । येन भवतां निर्वाहः सम्पनिपद्यते।” पुत्रैस्तु तथेत्यादेशः स्वीचक्रे पितुः। तस्मिन्नुपरते तस्योर्ध्वदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खनित्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे। यावदुद्घाट्य विलोकयन्ति तावत्प्रथमस्य कुम्भे कनकम् , द्वैतेयीकस्य कृष्णमृत्स्ना, तृतीयस्य वुशम् , तुरीयस्य त्वस्थीनि ददृशिरे। तदनु ज्यायसा साकमितरे त्रयो विवदन्ते स्म-" तदस्मभ्यमपि विभज्य कनकं वितरेति ।" तस्मिश्चावितरति सति तेऽवन्तिपले मधिकारिणमुपस्थिषत । तत्रापि न तेषां वादनिर्णयः समयादि । ततश्चत्वारोऽपि महाराष्ट्रजनपदमुपानसिषुः ।। सातवाहनकुमारस्तु कुलालमृदा हस्तिरथमुभटानन्वहं नवनवान्विदधानः कुलाल शालायां बालक्रीडादुर्ललितकलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः । सातवाहनस्तु तानवेक्ष्येगिताकारकुशल: प्रोवाच-“भो विप्राः! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते ?।" तैस्तु जगदे-" जगदेकसुभग ! कथमिव वयं चिन्ताचान्तचेतसस्त्वया ज्ञाता।” कुमारेण बभणे-"इशितैः किमिव नावगम्यते ।" तैरुक्तम्-"युक्तमेतत् । परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् ? । बालः खलु भवान् ।' बाल आलपत्-"यदि परं जातु मत्तोऽपि साध्यं घः सिध्यति, तनिवेद्यतां स चिन्ताहेतुः.?" ततस्ते तद्वचनवैचित्र्यहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिगम
For Private And Personal