SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥२॥ सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानतितभूलता। सीत्काराश्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः॥१॥ इत्यादि दृष्ट्वा तस्थौ तूष्णीं गुरुः । मदनकीर्तिस्तु व्यलासीद्विविधम् ॥ ॥ इति मदनकीर्तिप्रबन्धः॥ - अथ सातवाहनप्रबन्धःइह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्ठानं नाम पत्तनं विद्यते। तब निजभूत्याभिभूतपुरन्दरपुरमपि कालान्तरेण क्षुल्लकग्रामप्रायमजनिष्ट। तत्र चैकदा द्वौ वैदेशिकद्विजो समामत्य विधवया खस्रा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसी। कणवृत्तिं विधाय कणान् स्वसुरुषनीय तस्कृताहारयाकन समया कुरुतः स्म। अन्येशु सा तयोर्विप्रयोः स्वसा जलाहरणाय गोदावरी गता। तस्याः स्वरूपमप्रतिरूपं निरूप्य मरपरवशोऽन्तहृदवासी शेषो नाम नागराजो हदानिर्गत्य विहितमनुष्यवपुस्तया सह पला-|| For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy