________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailashsagarsuri Gyanmandie
एतत्काव्यश्रवणाद' द्वयोदशील्यं निीय मन्दपदं निर्ययो । स्थानं गतो वसुधाधिपतिः । क्रुद्धेन तेन तकालमाइतो दिक्पट आगतः। भाषितो यया-"पण्डित! किमिदं नवीनं पद्यम् ?। 'सुभ! त्वं कुपितेत्यपा स्तमशनम्' इत्यादि।" दिग्वसनेन विमृष्टम्-“राज्ञा हरितोऽहम् । अपराधी लब्धः । तथाप्युत्तरं ददामि यथातथा।" इति चिन्तयित्वाऽवधिपतिमभ्यधात्-"देव ! दिनद्वयात्प्रभृतिहम्मे पीडाा वर्तते । तदुपश्लोका यामुनयपरं पद्यमिदमपाब्धिम् ।।
इति प्रस्तावनां कृत्वा निक्षोभस्तयैवं भङ्गया सद्यो व्याचचक्षे । तया प्रज्ञया सुष्टोऽन्तः क्षितिपः।। अकृत्यकरणदर्शनात्तु रुष्टः । स भ्रूभङ्ग भृत्यामूचे-" यध्नीत रे अमुं कुकर्मकारिणं घातयत च ।" बद्धस्तैः। तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शत्रिकापाणिभिः समं आगात् । राजदृष्टिमत्य स्वयमकथयत्" यद्यमे मनोरुच्यं मुश्चसे तदा चारू । अथ न मुनसे नया चतुस्त्रिंशद्धत्या भवितारः । एका दिगम्बरहत्या त्रयत्रिंशयुवतिहत्या इति ।” ततो राजा मन्त्रिभिर्विज्ञप्त:-" देव ! त्वयैवेयमस्यासन्नीकृता । यूनां स्त्री सन्निधानं च मन्मथद्रुमदोहदः । कस्य दोषो दीयते ।
चित्रस्था अपि चेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः सारस्मेरविभ्रमनमितेक्षणाः॥१॥
KHANAL
For Private And Personal