________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्ध
चतुर्विशति
“निरर्थकं जन्मगतं नलिन्याः यया न दृष्टं तुहिमांशु बिश्यम् । राजसुतयापि भणितम्
उत्पत्तिरिन्दोरपि निष्फलेव, दृष्टा प्रवुद्धा नलिनी न येन ॥१॥ सतश्चक्षुप्रीतिमुद्भवन्लीवाऽपराणि कुसुमचाषचापलानीनि वचनान्निरर्गले मदने भग्नं कौमारव्रतं तयोः। वर्तते विकथा । अल्पो निष्पद्यते ग्रन्थः । सायं राजा विलोकयति शास्त्रान् । को हेतुरद्य स्तोकं निपन्नम् ? । दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते । ततो राजाग्रे भाति-"देव! ममेयं प्रतिज्ञा अहमबुध्यमानस्य लेखितुः पार्थान्न लेखयामि । तव तु पुत्र्या इदं स्थानं कृच्छेण बुद्धम् । इति कालबिलम्पाद् ग्रन्थाल्पत्वं जायते ।" राजेन्द्रो विमृशति-"शठोत्तरमेवेदं दृश्यते । एकदा हरयामि किमिमौ समाचरतः।" निशायां विभातायां एकदा राजा छन्नरूप एकाको तयोग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् । तदैव दिक्पटो राजपुत्री प्रति प्रणयकलहानुनयगर्भमाहसुभु! त्वं कुपितेत्यपास्तमशनं त्यक्त्वा कथा योषितां दूरादेव निराकृताः सुरभयः स्वगन्धधूपादयः। रागं रागिणि मुश्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहे भवन्ति दयिते सर्वा ममान्धा दिशः॥॥
For Private And Personal