________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
देव ! त्वभुजदण्डदर्पगरिमोद्गारप्रतापानलज्वालापवित्रमकीर्तिपारदघटीविस्फोटिनो विन्दवः। शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कत्यपि पालेयाचलशङ्खशुक्तिकरका कपूरकुन्देन्दवः ॥१॥ कीर्तिः कैकनकुन्तिभोजभवतः स्वर्वाहिनी गाहिनी दिक्पालान् परितः परीत्य दधती भास्वनमयं गोलक।
लङ्घित्वाम्बुधिसप्तमण्डलभुवस्त्वय्येकपत्नीव्रत्तख्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीवायो॥२॥ | चमत्कृतो राजा । स्थापितो दिगम्बरः सौधासनदेशे । राज्ञादिष्टम् “अन्य मेकं कुरु अस्मत्पूर्वजवर्णनप्रतिबद्धम् ।" लेनोक्तम्-"देव ! अहं श्लोकपञ्चशती एकस्सिन दिने कर्तुं क्षमः, तावत्तु लेखिनुन क्षमोऽस्मि । कश्चिल्लेखकः समर्प्यताम् ।” राज्ञोक्तम्-“अस्मत्पुत्री मदनमञ्जरी नाम लिविष्यति जवनिकान्तरिता सती। दिगम्बरेण ग्रन्धं कर्तुमारेभे । राजपुत्री पश्चशती लिखति । एवं फत्ययहानि ययुः । एकदा राजसुता तस्य खरं कोकिलरवजित्वरं शृण्वती सती चिन्तयति-" अस्य रूपमपि सुन्दरं भविष्यति । जवनिकान्तरिलया कथं दृश्यते ?। करोमि तावदुपायम् । रसवत्यां लवणवाहुल्यं कारयामि ।" सोऽपि विग्यत्रः राजपुत्री ताहग्विदुषी सुखरां दिदृक्षते । लवणातिशये दिक्पट ऊचे-"अहो लवणिमा ।" राजपुत्र्यभिदधे-"अहो निष्ठुरता।" एवमालापप्रत्यालापे दूरे कृता उभाभ्यां मर्यादामयी वस्त्रमयी च जवनिका। परसरं दिव्यरूपदर्शनम् ।। तावता दिग्वस्त्रेणोक्तम्
For Private And Personal