________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति |
प्रबन्धः
७०॥
चमत्कृतो भूपाल: 1 ग्रासद्वैगुण्यं कृतम् । कालान्तरेऽमरेण कोष्ठागारिकपद्मसिरापद्मानन्दाऽऽख्य शास्त्रं रपितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनं ॥
॥ इति अमरचन्द्रकविप्रबन्धः।।
(१४)
अथ मदनकीर्तिप्रबन्धःउजयिन्यां विशालकीर्तिदिगम्बरः। तच्छिष्यो मदनकीर्तिः। स पूर्वपश्चिमोत्तरासु तिसृषु दिक्ष वादिनः सर्वान् घिजित्ल 'महाप्रामाणिकचूडामणिः' इति विरुदमुपायं स्वगुर्वलतामुज्जयिनीमागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुततत्कीर्तिः स मदनकीर्तिः भूयिष्टमश्लाघिष्ट । सोऽपि प्रामोदिष्ट । | दिनकतिपयानन्तरं च गुरूं न्यगादीत्-" भगवन् ! दाक्षिण्यात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि। अनुज्ञा दीयताम् ।” गुरुणोक्तम्-"वत्स ! दक्षिणां मागाः । स हि भोगनिधिर्देशः । को नाम तत्र गतो दर्शन्यपि न तपसो भ्रश्येत् ।” तद्गुरुवचनं विलय विद्यामदाध्मातो जालकुद्दालनिश्रेण्यादिभिः प्रभूतैश्च | शिष्यैः परिकरितो महाराष्ट्रादिवादिनो सृद्नन् कर्णाटदेशमाप । तत्र बिजयपुरे कुन्तिभोज नाम राजानं स्वयं विद्याविदं विद्वात्मियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श तमुपश्लोकयामास
७.2
For Private And Personal