________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपराजम् । तदा राजा खड्गेन श्रमयन्नास्ते । राज्ञा पृष्टम्-" अयं कविराजः ।” कविराजेन व्याजहे-| “ ओमिति । " राजाह-" तर्हि वद कालोचितं किश्चित् ।” अरिसिंहः कवयति
स्वत्कृपाणविनिर्माणशेषद्रव्यण वेधसा । कृतः कृतान्तः सर्पस्तु करोद्वर्तनवर्तिभिः॥१॥ अत्याभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुणः सञ्चकाम स यद्ददौ ग्रुपदवी प्रत्यर्थिषु क्ष्मार्थिषु । त्वत्सङ्गान्न स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां पृष्ठेषु स्वमपि प्रकाममुदितप्राहामरोमोद्गमः॥२॥ कलयसि किमिह कृपाणं वीसल बलवंति शत्रुषु तृणानि। यानि मुखगानि तेषां न चैष लवयितुमसमर्थः॥३॥ देव ! त्वं मलयाचलोसि भवतः श्रीखण्डशाखीभुजस्तम्भः क्रीडति कजलाकृतिरसिर्द्धाराद्विजिह्वः फगी पए त्वां गमनर्गलं रिपुतरुस्कन्धेषु संवेष्टयेत् दीर्घ व्योमविसारिनिर्मलयशो निम्मोकमुन्मुञ्चति ॥ ४॥
अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः। ग्रासो महान् प्रत्यष्टापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणकरे धृत्वारिसिंहोऽभिदधे-“ इदं तृणं सद्यो वर्णय । यदि रुचितभङ्गया बर्णयसि, तदा ग्रासद्वैगुण्यं अन्यथा सर्वग्रासत्याजनम् ।" इत्युक्तिसमकालमेवाहतप्रतिमतया स ऊचेक्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रंक्षयीं दुर्मुधा प्राहुस्तत्र सुधामियं तु दनुजत्रस्तैव लीना तृणे। पीयूषप्रसवो गवां यदशनादत्त्वा यदास्ये निजे देव ! त्वत्करवालकालमुखतो निर्याति जातिर्दिषाम् ॥ १॥
For Private And Personal