________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्ध
॥१९॥
अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता
'गीतं न गायतितरां युवतिर्निशासु' अमरेणोक्तम्
श्रुत्वा ध्वनेमधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः।
मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥४॥ एवमष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राज्ञाभिहितम्--"सत्यं कवि| सार्वभूमः श्रीअमरः। तत्र दिने सन्ध्यावधि सभा निषण्णा स्थिता । राजा लचितः सभ्यलोकोऽपि । रसावेशे हि कालो ज्ञैर्गच्छन्नपि न लक्ष्यते। द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका जाता। तृतीयदिने राज्ञा पृष्टम्-" अस्माकं सम्प्रति का चिन्तास्तीति कथ्यताम् ।” अमरेण भणितम्-" देव ! कथं दूरं गताः स्वर्गे ऐरावणस्य दक्षणकर्णे लुकिताः।" भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् । नित्यं गमनागमने जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति। एकदा नृपेण पृष्ट-"अवतां कः कलागुरुः?" अमरेण गदितम्-" अरिसिंहः कविराज इति ।" तर्हि प्रातरत्रानेयः। अमरचन्द्रणानीतः प्रातः कविराज
For Private And Personal