SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्ध ॥१९॥ अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता 'गीतं न गायतितरां युवतिर्निशासु' अमरेणोक्तम् श्रुत्वा ध्वनेमधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः। मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥४॥ एवमष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राज्ञाभिहितम्--"सत्यं कवि| सार्वभूमः श्रीअमरः। तत्र दिने सन्ध्यावधि सभा निषण्णा स्थिता । राजा लचितः सभ्यलोकोऽपि । रसावेशे हि कालो ज्ञैर्गच्छन्नपि न लक्ष्यते। द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका जाता। तृतीयदिने राज्ञा पृष्टम्-" अस्माकं सम्प्रति का चिन्तास्तीति कथ्यताम् ।” अमरेण भणितम्-" देव ! कथं दूरं गताः स्वर्गे ऐरावणस्य दक्षणकर्णे लुकिताः।" भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् । नित्यं गमनागमने जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति। एकदा नृपेण पृष्ट-"अवतां कः कलागुरुः?" अमरेण गदितम्-" अरिसिंहः कविराज इति ।" तर्हि प्रातरत्रानेयः। अमरचन्द्रणानीतः प्रातः कविराज For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy