SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौरी त्वाञ दृष्टीर्जितनखनवभू(१९२०)स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशितिः॥१॥ अत्र शिरोऽक्षणामिति शिरसा युक्तानामक्षणामिति मध्यपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्रामोति । ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता 'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः'. अमरेणोक्तम् भवस्याभूभाले हिमकरकलाग्रे गिरिसुता ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः। कपईस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः॥२॥ ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा _ 'मशकगलरन्ध्र हस्तियूथं प्रविष्टम्' अमरेण पुपूरे तटविपिनविहारोच्छृङ्खलं यत्र यादोमशकगलरन्ध्र हस्तियूथं प्रविष्टम् । बत बक न कदाचित्किं श्रुतोऽप्येष वार्द्धि: प्रतनुतिमिनितल्ले कापि गच्छ क्षणेन ॥ ३॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy