________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चतुर्विंशति
॥ ६८॥
इत्यत्र वेण्याः कृपाणत्वेन वर्णनाद्वेणीकृपाणोऽमर इति बिरुदं कविवृन्दाल्लब्धममरेण । दीपिकाकालिदासवत् । घण्टामाघवञ्च कवित्वप्रसिद्धेश्च महाराष्ट्रादिराजेन्द्राणां पूजा उपस्थिरे । तदा विसलदेवो राजा गूजराधिपतिर्धवलकके राज्यं शास्ति, तेनामरकवर्गुणग्रामः श्रुतः। ठक्कुरं वइजलं प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आसनादिप्रतिपत्तिः । कृता सभा महती। अमरेण पठितम्
वीक्ष्यैतद्भुजविक्रमक्रमचमुत्कारं नकारं मयि प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृधाशया।
श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधने प्रेक्ष्य प्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भां हरिः॥१॥ त्वत्प्रारब्धप्रचण्डप्रधननिधनतारातिवीरातिरेकक्रीडत्कीलालकुल्यावलिभिरलभत स्पन्दमाकन्दमुर्वी। दंभोलिस्तंभभास्वभुजगभुजजगद्भर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्नातिततिमिषतः शोभते शोणभावः ॥२॥ ___ रश्रिता सभा प्रीणितः पृथ्वीपालः। ततो राज्ञा प्रोक्तम्-"यूयं कवीन्द्राः श्रूयध्वे ।" अमरोऽभिधत्ते"सत्यमेव । यदि गवेषयति देवः।" ततो नृपेण सोमेश्वरदेवे दृष्टिः सञ्चारिता। ततः सोमेश्वरेण समस्यार्पिता। यथा 'शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः' अमरेण सद्यः पूरिता
कैषा भूषा शिरोऽक्ष्णां तव भुजगपते रेखयामास भूत्या
गते मन्मूर्ध्नि शम्भुः सदशनवशतान(९१०)क्षपातान् विजित्य ।
॥१८॥
For Private And Personal