________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विंशति ॥६७॥
श्यते।" अत्रान्तरे वीरधवलाहितसैन्यकम्पितेन महाराष्ट्रप्रभुणा सपादकोटिहेमशमितो दण्डः प्रहितः।। श्रीवस्तुपालेन तु तद्धेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदायि विवेकात् । लद् दृष्ट्वा हरिहरो वर्णयति
आ! साम्यं न सहेहमस्य किमपि क्रोडीकृतैकश्रियो याब्जोतानकरेण खर्षितनिजाकारोष्मणा शारिण। येनैता पुरुषोत्तमाधिकगुणोद्गारेण पुद्वार्णवादाकृष्यैव तथा श्रियः शकलशः कृत्वार्थिनामर्पिता।
तदा वीरधवलस्य 'सपादकोटीकाश्चनवर्षः' इति भट्टादिषु विरुदं ख्यातिमायालय । अपहा : सोमेश्वरं नन्तुं गतो देवपतनम् । पण्डितसोमेश्वरदेवस्य तत्र तद्दौर्जन्यं स्तुत्वा
पिलिक्व यातु क्वायातु क्व बदतु समं केन पठतु क्व काव्यान्यव्याज रथचतुरू.
! खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिनामिति ज्ञात्वा तस्वं हरहारेगूढा १.५ !" आरुक्षाम नृपप्रसादकणिकामद्राम लक्ष्मीलवान् किश्चिद्वाङ्मयमध्यगीष्महि गुले
। इत्थं मोहमयीमकार्म कियती नानर्थकन्थी मनः स्वाधीनीकृतशुद्धबोधमधुना पाएकोमा
इत्युक्त्वा धनाई दत्त्वा शेषाई गृहीत्वा धवलककमध्ये भूत्या राणकमन्त्रिणी आपृच्छय काशीं प्राप्य, स्वार्थमसाधयदिति ॥
4इति हरिहरप्रबन्धः समाप्तः॥
६७॥
For Private And Personal