SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥६७॥ श्यते।" अत्रान्तरे वीरधवलाहितसैन्यकम्पितेन महाराष्ट्रप्रभुणा सपादकोटिहेमशमितो दण्डः प्रहितः।। श्रीवस्तुपालेन तु तद्धेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदायि विवेकात् । लद् दृष्ट्वा हरिहरो वर्णयति आ! साम्यं न सहेहमस्य किमपि क्रोडीकृतैकश्रियो याब्जोतानकरेण खर्षितनिजाकारोष्मणा शारिण। येनैता पुरुषोत्तमाधिकगुणोद्गारेण पुद्वार्णवादाकृष्यैव तथा श्रियः शकलशः कृत्वार्थिनामर्पिता। तदा वीरधवलस्य 'सपादकोटीकाश्चनवर्षः' इति भट्टादिषु विरुदं ख्यातिमायालय । अपहा : सोमेश्वरं नन्तुं गतो देवपतनम् । पण्डितसोमेश्वरदेवस्य तत्र तद्दौर्जन्यं स्तुत्वा पिलिक्व यातु क्वायातु क्व बदतु समं केन पठतु क्व काव्यान्यव्याज रथचतुरू. ! खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिनामिति ज्ञात्वा तस्वं हरहारेगूढा १.५ !" आरुक्षाम नृपप्रसादकणिकामद्राम लक्ष्मीलवान् किश्चिद्वाङ्मयमध्यगीष्महि गुले । इत्थं मोहमयीमकार्म कियती नानर्थकन्थी मनः स्वाधीनीकृतशुद्धबोधमधुना पाएकोमा इत्युक्त्वा धनाई दत्त्वा शेषाई गृहीत्वा धवलककमध्ये भूत्या राणकमन्त्रिणी आपृच्छय काशीं प्राप्य, स्वार्थमसाधयदिति ॥ 4इति हरिहरप्रबन्धः समाप्तः॥ ६७॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy