________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सोमेश्वरः।" हरिहरः प्राभाषत्-देव ! राणः- प्रियं वा विप्रियं वापि सविशेष परार्पितात् । प्रत्यर्थयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥१॥
राणः प्राह-"तर्यस्त्वेवम् । परं मिथः सरखतीपुत्रयोः लेहो युक्तः।" इत्युक्त्वा कण्ठग्रहणमकारयत्।। स्थितो निष्कलङ्कः सोमेश्वरः। वर्तते नित्यमिष्टगोष्टी। हरिहरो नैषधकाव्यान्यवसरोचितानि पठति। श्रीवस्तु-| | पालः प्रीयते-" अहो! अश्रुतपूर्वाणि काव्यान्यमूनि।" एकदाऽऽलापितः पण्डितहरिहर:-"कोऽयं मन्यः।" पण्डितो वदति-" नैषधं महाकाव्यम् ।" कः कविः ? । श्रीहर्षः । वस्तुपालेन गदितम्-" तदादर्श दर्शय तहि ।” पण्डितो ब्रूते-" नान्यत्रायं ग्रन्थः । चतुरो यामानर्पयिष्यामि पुस्तिकाम् ।” अर्पिता पुस्तिका । रात्रौ सद्यो लेखकनियोगिभिर्लेखिता नवीना पुस्तिका । जीर्णरज्यावृता । वासन्यासेन धूसरीकृत्य मुक्ता । प्रातः पण्डिताय पुस्तिका दत्ता । गृह्यतां तदिदं स्वनैषधम् । गृहिता पण्डितेन पुस्तिका। मन्त्रिणा न्यगादि-| " अस्माकमपि कोशे किलास्तीवेदं शास्त्रमिति स्मरामः। विलोक्यतां कोशः।” यावद्विलम्बेनैवं कृष्टा नवीना प्रतिः । यावच्छोध्यते तावत् 'निपीय यस्य क्षितिरक्षिणः कथा' इत्यादि नैषधमुदघटिष्ट । दृष्ट्वा पण्डितहरिहरेणोक्तम्-“मन्त्रि ! तवैव मायेयम् । यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः। युक्तम्-त्वया दण्डिताः प्रतिपक्षाः । स्थापितानि जैन-वैष्णव-शैवशासनानि । उदश्चितः स्वामिवंश्यः । यस्यैवं प्रज्ञा प्रका
For Private And Personal