________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चतुर्विशति
षट् त्रिंशदधिका माहा राजिकाश्च शते उभे । रुद्र एकादशैकोनपश्चाशद्वायवोऽपि च ॥ २॥ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्देश । साध्याश्च द्वादशेत्याद्याः प्रसिद्धा गणदेवताः ॥३॥
एतत्समृद्धिस्वरूपं विलोक्य वयं विस्मिताः स्थिताः 'अहो ! तपःफलभोगः' इत्यादि चिन्तयन्तो| | यावता स्मः । अत्रान्तरे आगतस्तत्र कोपि वुम्बां पातयन्नाह
देव वर्नाथ कष्टं ननु क इह भवानन्दनोद्यानपाल:
खेदस्तत्कोऽथ केनाप्यहह हत इतः काननात्कल्पवृक्षः। हुं मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव
प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥१॥ एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चमकल्पद्रुमं त्वां द्रष्टुमागाम् । एवं विस्तरं काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत्किं ददामि इति चिन्तयति तावद् डोडीयावंश्यराणभीमदेवेन जाल्या वाहनोत्तीर्णाश्चतुर्विंशतिरश्वा एकं च दिव्यं पदकं प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पञ्चमकल्पतरुर्भवसि इत्युक्त्वा स्वोत्तारकमगात् । गतेषु कतिपयेष्वहःसु मिलितायां सभायां
For Private And Personal