________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्तः-" पण्डित ! अत्र पुरेऽस्माभिर्वीरनारायणाख्यः प्रासादः कारितोऽस्ति । तत्पशस्तिकाव्यान्यष्टोत्तरं शतं सोमेश्वरदेवपार्धात्कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे निश्चयो भवति । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः।" हरिहरेणोक्तम्-"कथाप्यतां तानि ।" उक्तानि सोमेश्वरेण तानि । श्रुत्वा तानि हरिहर ऊचे-"देव ! सुष्टु काव्यानि परिचितानि च नः । यतो मालवीयेषूज्जयनी गौरस्माभिः सरस्वतीकण्ठाभरणप्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदृक्षत । यदि तु प्रत्ययो नास्ति तदा परिपाट्यां श्रूयताम् ।” इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सजनाः। उत्थिता सभा। हत इव मृत इव स्तम्भित इव जडित इव जातः सोमेश्वरः। गतः स्वगृहम् । ट्ठिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य । अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-"मन्त्रिन् ! ममैव तानि काव्यानि । नान्यथा मम शक्तिं जानासि त्वम् । हरिहरस्त्वेवं मां व्यजूगुपत् । किमहं करोमि।" मन्त्र्याह-"तमेव शरणं श्रय । यत:-'भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलैः' इति न्यायात् ।” पण्डितः-"तर्हि मां नय।" तथाकृतं मन्त्रिणा । पण्डितसोमेश्वरं बहिरासयित्वा मन्त्री स्वयं हरिहरान्तिकमगात् । बभाण च-“पण्डितसोमेश्वरदेवस्तवान्तिकमागतोऽस्ति विज्ञीप्सुः।" हसितो हरिहरः। आनीनयत्स्वसमीपम् । चकाराभ्युत्था
For Private And Personal