SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जीवामः । कर्णज्वरो निवर्त्तते ।" मन्त्री दनः हूं हितवचनानाकर्णनम् , अनये वृत्तिः, प्रियेष्वपि द्वेषः, निजगुरुजनेऽप्यवज्ञा, मृत्योः किल पूर्वरूपाणि । आगतं राज्ञो मरणम् । राजानमापृच्छ्य गृहं गत्वा सर्व द्विजादिलोकाय प्रदाय भवविरक्तो जाह्नवीजलमध्यं प्रविश्य कुलपुरोहितमाह-" दानं गृहाण ।" विप्रेणापि करः प्रसारितः। दत्तः स्पर्शपाषाणः। तेनोक्तम्-" धिक् ते दानम् , यद्धावाणं दत्से।” इति क्रुद्धनान्तरुदकं चिक्षेपे । सोऽश्मा गङ्गादेव्या जले । मन्त्री जले मंक्त्वा मृतः। राजा अनाथो जातः। सुरत्राण आयातः। नगरे भाण्डं भाण्डेन स्फुटितम् । राजा युद्धायाभिमुखमागात् । ८४०० एतावन्ति निखानानि निजदले परं एकस्यापि निखानखनं राजा न शृणोति । आपृच्छच्च तटस्थान् । तैर्षभणे-"म्लेच्छधनुर्वानेषु मग्नानि ध्वानान्तराणि ।” राजा हृदये हारयामास । ततो न ज्ञायते किं हतो गतो मृतो वा गङ्गाजलेऽपतत् । यवनाता पूः॥ ॥ इति श्रीहर्ष-विद्याधर-जयचन्द्रप्रवन्धः॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy