SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥६३॥ पुत्रमजनयत् । सोऽपि यौवनमाससाद । धीरः परं दुर्नयमयः । तस्य च राज्ञो विद्याधरमन्त्री । स च चिन्ता| मणिविनायकप्रसादात्सर्वधातुहैमत्वकरणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनं दाता, इति लघुयुधिष्ठिरतया ख्यातः। कुशाग्रीयप्रज्ञः। राजा तं जगदे-"राज्यं कस्मै कुमाराय ददामि।" मन्त्र्याह-" मेघचन्द्राय सुवंशाय देहि, न पुनर्धतापुत्राय ।” राजा तु तया कामणितस्तत्पुत्रायैव दित्सति। एवं विरोध उत्पन्नो मन्त्रिराज्ञोः । कथं कथश्चिन्मन्त्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रकुमाराय राज्यदानमङ्गीकारितः । राज्ञी क्रुद्धा । धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान्प्रेष्य तक्षसिलाधिपतिः सुरत्राणः कासीभञ्जनाय प्रयाणे प्रयाणे सपादलक्षहेमदानेन चालित आयाति । तत्तु विद्याधरेण चरदृशा विदितम् । राज्ञे कथितम् । राजा तत्कार्मणदिङ्मूढः प्राह-"ममेयं वल्लभेश्वरी नैवं पतिद्रोहम् समाचरति।" मन्त्री तु वदति-"राजन् ! अमुकप्रयाणे तिष्ठति शाखीन्द्रः।"राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन-" नृपस्तावन्मूढः । राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं स्वामिमरणादर्वाग् भवेत्तदा धन्यता।” प्रातश्चलितो मन्त्री स्वसदनात् । पथि गच्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषत्। पुनः पुरो गतः स्फुटितचनकपिटकमालोक्य तददने मनोऽदधत् । तेन कुचेष्टाद्वयेनात्मनो विधिवैपरीत्यं निर्णीयोपराजं गत्वा व्यज्ञपत्-“देव ! अहं गङ्गाजले मंक्त्वा म्रिये, यद्यादिशसि।" राजाऽऽख्यत्-" यदि नियसे तदा सूखेन For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy