SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥६१॥ एतच्छुत्वा स वादी प्राह-- देव ! वादीन्द्रभारतीसिद्धः, तव समो कोऽपि न किं पुनरधिकः। हिंस्राः सन्ति सहस्रशो विपिने शौण्डीर्यवीर्योद्धतास्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । कलिः कोलकुलैर्मदो मदकलैः कोलाहलं नाहलैः संहर्षो महिषैश्च यस्य मुमुचे साहंकृतेर्तुङ्कतेः॥१॥ अत्र श्रीहर्षे इदमेव वक्तुमर्हम् । प्रतिवादीनां कोऽर्थः । सम्यगवसरमज्ञासीः। श्रीहीरवैरिन्नित्यर्थः। अन्योऽन्यं गाढालिङ्गनमचीकरत् द्वयोरपि वसुंधरासुधांशुः। विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसंख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्त:-"कवीश! वादीन्द्र ! किश्चित्प्रवन्धरत्नं कुरु ।” ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्यङ्ग्यभारसारम् राज्ञे दर्शितम् । | राज्ञोचे-"सुष्टुतममिदम् । परं काश्मीरं व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतीहस्ते च मुश्च । भारती च तत्र पीठे स्वयं साक्षादसति । असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति । सत्यं तु मूर्द्धधूननपूर्व सुष्टु इत्युरीकरोति । उपरितः पुष्पाणि पतन्ति ।" श्रीहर्षी राजदत्तार्थनिष्पन्नविपुलसामग्रीकः कश्मीरानगमत् । सरखतीहस्ते पुस्तकं न्यास्थत् । सरस्वत्या दूरे क्षिप्तं तत् । श्रीहर्षेण कथितम्-" किं जरतीति ६१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy