________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चनुर्विशति
प्रबन्ध
अथ हर्षकविप्रबन्धःपूर्वस्यां दिशि वाराणस्यां पुरि गोविन्दचन्द्रो नाम राजा ७५० अन्तःपुरीयौवनरसपरिमलग्राही।। तत्पुत्रो जयन्तचन्द्रः। तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वी जिगाय । मेघचन्द्रः कुमारस्तस्य । यः सिंहनादेन सिंहानपि भक्तुमलं किं पुनर्मदान्धगन्धेभघटाः । तस्य राज्ञश्चलतः सैन्यं गङ्गायमुने विना नाम्भसा तृप्यति । नदीद्वययष्टिग्रहणात्यङ्गालो राजेति लोके श्रूयते । यस्य गोमतीदासी षष्टिसहस्रेषु वाहेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति। राज्ञः श्रम एव कः । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः। तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः। सोऽद्यापि बालावस्थः । सभायां राजकीयेनकेन पण्डितेन वादिना हीरो राजसमक्षं जित्वा मुद्रितवदनः कृतः । लज्जापङ्के मग्नः । वैरं बभार धारालम् । मृत्युकाले हर्ष स वभाषे-" वत्स ! अमुकेन पण्डितेनाहमाहत्य राजदृष्टी जितः। तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः क्षमापसदसि ।” श्रीहर्षेणाक्तम्- ओम्' इति हीरो द्यां गतः। श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेशं गत्वा विविधाचार्यपार्श्वेऽचिरात्तर्कालङ्कारगीतगणितज्योतिषचूडामणिमन्त्रव्याकरणादीः सर्वा विद्याः सस्फुराः प्रजग्राह ।
॥६॥
For Private And Personal