________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
चतुर्विशति
प्रबन्धः
॥२८॥
का विरोधिता" इति न्यायात् । काष्ठपञ्जरे क्षिप्तः त्रिरात्रं स्वसैन्ये स्थापितः। जयातोद्यानि घोषितानि । | पश्चात् शाकम्भरीपतिर्विहितः। उत्खातप्रतिरोपितव्रताचार्यों हि लिटुअणपालदेवनन्दनः। गम्भीरतया खभटा नोपालब्धाः । त्यक्तजीवाशास्ते तं सेवन्ते । मेडतं सप्तवारभनन् । पल्लीकोहस्थाने आर्द्रकमुप्तम् । चिरं तस्थौ स तत्र । श्रीहेमचन्द्रसूरयः सहैव सन्ति । पृष्टास्ते तेन-" भगवन् ! मालवीया राजानो गूर्जरानागताः प्रासादान्पातयन्ति आत्मख्यातये । तदस्माकमकृत्यम् । केनोपायेनात्मख्याति कूर्मः।” गुरुभिरुक्तम्-“राजेन्द्र ! पाषाणमयानि तिलपेषणयन्त्राणि भजय पुण्यकीर्तिलाभात्।” भञ्जितास्ते तेन घाणकाः। अद्यापि भग्नाः पतिताः स्थाने स्थाने दृश्यन्ते । ततो ववले परराष्ट्रमर्दनचौलुक्यः। आयातः पत्तनम् । भगिनीं भर्तृकुले प्रगन्तुमतत्वरत् । न तु सा गता अभिमानात् । तपस्तु तेपे। राजा स्तम्भपुरे यात्रांसूत्रयामास । तत्पुरं पार्श्वदेवाय ददौ । पुनः पत्तनमैत । गृहीतसपादलक्षाधिपतिलञ्चाद्रव्यान्कुसेवकान् निगृह्य निश्चिन्तीभूतः श्रीकुमारपालः श्रीहेममृरिपादान्पर्युपास्ते । सामायिकपौषधादीन्याचरति । एकदा पृष्टं राज्ञा-" भगवन् ! इदमपि ज्ञायत्ते यदहं पूर्वभवे कीदृशोऽभूवम् ।” गुरुराह-“राजन् ! निरतिशयः कालो| ऽयम् । यतः श्रीवीरमोक्षगमनाद्वर्षाणां चतुःषष्ट्या चरमकेवली जम्बूखामी सिद्धिं गतः । तेन समं मनः पर्यवज्ञानम् , परमावधिः, पुलाकलब्धिः , आहारकशरीरम् , क्षपकश्रेणिः, उपशमश्रेणिक, जिनकल्पः, परि
॥५८॥
For Private And Personal