SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततो रुष्टवा चाहड आनाकसेवकः संजातः। स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः। तस्य सिंहनादेन कलहपश्चाननः क्षुभ्यन् पश्चानिवर्तते। किमत्र क्रियते? न विद्मः। चौलुक्यस्तदाकर्ण्य द्विपटी विदार्य फालिकद्वयन द्वौ गजकणों पूरयामास । ततश्चाहडसिंहनादमशृण्वन् कलहपञ्चाननः स्थिरतरः गिरिवत् । वर्तते पत्रिंशदायुधैर्युद्धम् । चमत्कृले द्वेऽपि सैन्ये । उदासीनतया प्रथमस्थिताश्चौलुक्यीयाश्चकम्पिरे भयेन । अहो! | एकाङ्गमात्रस्वापि कुमारदेवस्थासमसमरसम्पल्लम्पटत्वम् । सैन्ययोयुद्धमपि निवृत्तम् । तावेव युध्यते । अत्रान्तरे चौलुक्यो विशुदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः। क्षिप्तौ भुजौ राजोपरि। कसणकानि छुरिकया छित्त्वा आनकं सढं चक्रं च भूमौ पातयित्वा योक्तृवन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरी कराने ग्रहीत्वा अवादीत्-रे वाचाट ! मृढ ! निर्धर्मन् ! पिशाच ! स्मरसि मद्भगिन्यग्रे 'मारय मुण्डिकान्' इति वदिष्यासि। पूरयामि निजभगिनीप्रतिज्ञाम् । छिनभि ते दुर्वापदृषितां जिह्वाम्।” इत्येवं वदति कृतान्तदुष्प्रेक्षे चौलुक्ये सपादलक्षीयः किञ्चिन्नाचख्यौ । केवलं तरलतारकाभ्यां चक्षुामद्राक्षीत् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्राभाणीत्-“रे जाल्म! मुक्तोऽसि न भगिनीपतित्वेन किन्तु कृपापात्रत्वेन । पूर्व तव देशे टोपीषन्धेऽग्रभागे जिहिकं आसाताम् । कसाया जिह्वति संज्ञा । अतः परं जिह्वावन्धः पश्चाकरणीयः। अक्टोर्जिह्वाकर्षणप्रतिज्ञासिद्धिसूचकत्वात्।" एवं श्रुते तथेति प्रतिपेदे आमकः।' बलवद्भिः सह For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy