________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ५३ ॥
www.kobatirth.org
दृष्ट्वा कवि श्रीपालपुत्रः सिद्धपालः सूक्तमपाठीत्
क्षिप्त्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणी
रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । क्ष्ममध्ये च धनं निधाय धनदो विभ्यत्वरेभ्यः स्थितः
किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥ १ ॥ द्रमलक्षदत्तिरत्र । पुनः कदाचित्पठितम् -
श्रीवीरे परमेश्वरेsपि भगवत्याख्याति धर्मं स्वयं
प्रज्ञावत्यभयेsपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्
यस्यास्वाद्य वचः सुधां स परमः श्रीहेमचन्द्रः गुरुः ॥ १ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अत्रापि लक्षदत्तिः । अन्येद्युः कथाप्रसङ्गे प्रभवः प्राहुः स्म - " पूर्वं श्रीभरतो राजा श्रीमालपुरे नगरपुरे शत्रुञ्जये सोपारकेऽष्टापदे च जीवतस्वामिश्री ऋषभप्रतिमाश्चतुरङ्गचमू चक्रांच्छलितरजःपुञ्जध्यामलितदिक्चक्रवाल: संघपतिर्भूत्वा ववन्दे । " तदाकर्ण्य श्री चौलुक्यः स्वयं कारितरथेऽर्हडिम्बमारोप्य ससैन्यः शत्रु
For Private And Personal
प्रबन्धः १०
॥ ५३ ॥