SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ५३ ॥ www.kobatirth.org दृष्ट्वा कवि श्रीपालपुत्रः सिद्धपालः सूक्तमपाठीत् क्षिप्त्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणी रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । क्ष्ममध्ये च धनं निधाय धनदो विभ्यत्वरेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥ १ ॥ द्रमलक्षदत्तिरत्र । पुनः कदाचित्पठितम् - श्रीवीरे परमेश्वरेsपि भगवत्याख्याति धर्मं स्वयं प्रज्ञावत्यभयेsपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात् यस्यास्वाद्य वचः सुधां स परमः श्रीहेमचन्द्रः गुरुः ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अत्रापि लक्षदत्तिः । अन्येद्युः कथाप्रसङ्गे प्रभवः प्राहुः स्म - " पूर्वं श्रीभरतो राजा श्रीमालपुरे नगरपुरे शत्रुञ्जये सोपारकेऽष्टापदे च जीवतस्वामिश्री ऋषभप्रतिमाश्चतुरङ्गचमू चक्रांच्छलितरजःपुञ्जध्यामलितदिक्चक्रवाल: संघपतिर्भूत्वा ववन्दे । " तदाकर्ण्य श्री चौलुक्यः स्वयं कारितरथेऽर्हडिम्बमारोप्य ससैन्यः शत्रु For Private And Personal प्रबन्धः १० ॥ ५३ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy