SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अयोजयन्तादियात्रायै चचाल । संघे उदयनसुतो वाग्भटश्चतुर्विंशतिमहाप्रासादकाराएका, नृपनागाख्य|श्रेष्ठिभूः श्रीमान आभडः, पटभाषाकविचक्रवर्ती श्रीपालः, तद्भः सिद्धपालः, कवीनां दातृणां च धुर्यों भाण्डागारिकः कपर्दी, परमारवंश्यः कूर्चालसरस्वती प्रह्लादनपुरनिवेशको राणः प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लो, नवतिलक्षहेमस्वामी श्रेष्ठिछाडाका, राज्ञी भोपलदेवी, चौलुक्यपुत्री लीलूः, राणअम्बडमाता माऊः, आभडपुत्री चाम्पलदे, इत्यादि कोटीश्वरो लोकः; श्रीहेमचन्द्रसूरिपादाः, श्रीदेवसूरयः, श्रीधर्मसूरयः, लक्षसंख्या मानवाः । स्थाने स्थाने प्रभावना । जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः। प्रथमं रैवताद्रितले सांकलीयालीपद्या दिशि गत्वा स्थितः क्षितिपतिः। नान्दीनिर्घोषः। रात्री भारत्या श्रीहेमसूरिभ्य आदिष्टम्-" राज्ञा नादावारोढव्यं विघ्नसंभवात् । अत्रैव देवो मदनसूदनो नेमिर्वन्द्यः।" तथैव कृतम् । संघस्तु रैवतगिरौ श्रीनेमिस्नानविलेपनपुष्पफलवस्त्रपूजानैवेद्यनादमालादिग्रहणैर्भावमपूरि । राजाप्यक्षवाटकवस्त्रापथराजिमत्या गुहाप्रायस्थानयात्रया महादानश्च धनजीवितव्ययोर्लाभमग्रहीत् । देव| पत्तने चन्द्रप्रभयात्रा ससंघस्यास्यासीत् । ततो व्याघुट्य शत्रुञ्जयाद्रिं गतः। आरूढः । मरुदेवादर्शनपूजे । तत्राशी: बालो मे वृषभो भरं सुमनसामप्येष किं सासहि मदन्धे हि किरीटमस्य करयोर्मा काङ्कणी भूयथा। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy