________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
dhe
चतुर्विंशति
प्रबन्ध:
॥५१॥
स्य श्रद्धा बभूव । प्रातर् वन्दितुं गतः । देशना । श्रावकत्वं सुष्टु सम्पन्नम् । मासकल्पमेकं स्थिताः । परदेशं गता गुरवः। तावता वर्षाकालः। देवपूजादिधर्मव्यापारसाराण्यहानि गमयति राणः। प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः। तावता वुण्टानि ज्वालयन्ति भृत्याः। तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसिमायमाना राणेन दृष्टा । दयोत्पन्ना, विरक्तश्च । हा! हा ! संसारं, धिग् गृहनासं, कस्य कृते पाएमिदमाचर्यते । राज्यमपि दुष्पालं मायाजालं नरकफलम् । तस्मात्सर्वसङ्गपरित्यागः कार्यः । इति ध्यायन्सौधमायासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽप्राक्षीत्-"मम धर्मगुरवः श्रीदत्त-| सूरयः क्व विहरन्ति ?।” मन्त्र्याह-"डिण्डआणके” विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्वपरिवारः सारं हारमेकं गृहीत्वा शीघं डिण्डुआणकं प्राप्तः । गुरवो दृष्टा वन्दिताः। भवबैराग्यानुदितः । पदोलगित्वा कथितं स्वपापम् । गुरुभिर्भणितम्-" राणक ! चारित्रं विना न च्छुटन्ति पापेभ्यो जीवाः।"| राणकेन न्यगादि-" सद्यो दीयतां तर्हि तत् ।” सूरय ॐ इत्याहुः स्म । राणकेन डिंडआणकीयश्रावकाः समाकारिताः । हारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । तथाऽऽचरितं तः। अद्यापि दृश्यते स तत्र । राणकैर्वतमात्तम् । नन्द्यामेव षट्विकृतिनियमः एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात्सरिपदं जातम् । 'श्रीयशोभद्रमरिः' इति नाम । तदीयपट्टे प्रद्युम्नसरिन्धकारः। तत्पदे श्री
For Private And Personal