________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
| ससैन्य संमुखमायातः । गुरोः पादोदकं पपौ । उल्लसतृष्णो गिरं शुश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचूरितहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽsज्ञामयो बभूव । तद्भक्तानात्मवद्ददर्श । तदभक्तान् विषवदीक्षांचक्रे । तदुपदशाजिनमण्डितां मैदिनी विदधौ । दुन्दुकस्य ताग् मरणं स्मृत्वा कुपथेषु न रेमे । मथुराशत्रुञ्जयादिषु यात्राश्चकार । एकादश व्रतानुञ्चचार । पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं गोपगिरौ भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषरेवं भाव्यम् ॥
॥ इति श्रीवप्पभट्टिचरित्रम् । ग्रन्थाग्रं ६०० ।।
अथ श्रीहेमसूरीणां प्रवन्धःपूर्णतल्लगच्छे श्रीदत्तसूरि प्राज्ञः वागडदेशे वटपद्रं पुरं गतः । तत्र स्वामी यशोभद्रनामा राणकः ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्री उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रयै निषपणाः श्रावकामात्यपाचे पृष्टम्-"के एते?" अमात्यःप्रोचे-“देव!महामुनयोऽमी विषमव्रतधारिणःराणका
For Private And Personal