________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चतुर्विशति
समीपं व्रज । पितरं निपात्य राज्यं गृहाण ।” तत् रुरुचे भोजाय । चलितो बहुमातुलिङ्गशोभी सन् गतः पितुरिम् । कथापितं च-"तात ! त्वं पूज्योऽहं शिशुः। त्वतो मरणं वा राज्यं वा सर्व रम्यं मे । ” राजा संतुष्टः । अहो विनीतः सुतः। आयातु। इति विमृश्य आहूतो भोजः। शोधितो मध्यमागतः। एकासनस्थों कपिटकाराजानौ पृथक्पृथग्मातुलिङ्गेन जघान । सम्यग्विद्या हि नान्यथा । उपविष्टो दुन्दुकराज्ये मोजः । तन्मातुला अतुलं तोपं दधुः। माता पद्मा प्रससाद । दुन्दुकेन धनहरणेन ग्रासोद्दालनादिनचरा राजन्यकाः | | पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव । वर्णाः सर्वे उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोबलात्परिच्छदवलाच जगजिगाय । अथ कृतज्ञतया मोढेरपुरे नन्नसूरये विज्ञप्ति दत्वा उत्तमनरान्प्रेषीत् । ते गतास्तत्र । विज्ञप्तिर्दर्शिता तैस्तत्र । वाचिता नन्नदरिगोविन्दाचार्यथा-" स्वस्ति श्रीमोढेरे परमगुरुश्रीनन्नसूरिश्रीगोविन्दमूरिपादान सगच्छान् गोपगिरिदुर्गात् श्रीभोजः परमजेनोविज्ञपयति यथा-"इह तादत्प्रज्ञागङ्गाहेमाद्रयः समाचारीनारीसौभाग्यवर्द्धनमकरध्वजाः क्षितिपतिसदाकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभद्दिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यत्तामादधिरे। तत्स्थाने सन्प्रति दीर्घा युषो यूयं स्थ । दृष्टविज्ञप्तिकाप्रमाणेनात्र पादोऽवधार्यः ।" तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससंघाः सुतरां जहृषुः । संघानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसूरयो गोपगिरिमसरन् । भोजः पादचारेण
For Private And Personal