________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वस्पाभिमता गुणैः परिवृता भूमण्डनाः सजना
धातः ! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः ॥१॥ वृस्तु प्रबोधो दत्तः
हित्वा जीर्णमयं देहं लभते भो पुनर्नवम् । कृखपुण्यस्य मर्त्यस्य मृत्युरेव रसायनम् ॥२॥ इति । दुन्दुकेन सरिभिः सह प्रहिता ये सैनिकाते निवृत्य दुन्दकपार्श्व गताः । सो पश्चातापानलेन दन्दह्यते स्म । भोजेनापि समातुलेन सूरिशियाणामन्येषामपि लोकानां मुखादवगतं यथा-"सूरयो मनुः। तव पार्थ नाजग्मुः । मा स्मायमस्पदुपरोधसंकटे पतितः पितुः पार्श्व गतः सन् मृयत इति कृपां दधुः।" तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापि न पीव्यते । पितुरन्तिकं नागादसौ। एकदा मालिकः कोपि पूर्वमामराजभृत्यो विदेश भ्रान्त्वा भोजान्तिकमागतः पाटलिपुरे । तेनोक्तम्-“देव ! त्वं मत्स्वामिकुलप्रदीपः । मया विदेशे सगुरोर्मुखाद्विद्यका लब्धा मातुलिङ्गी नाम । ययाऽभिमन्त्रितेन मातुलिङ्कन हताः। करिहरिमाया अपि बलिनो नियन्ते। मानवानां तु का कथा । देव ! गृहाण ताम् ।" भोजेन सा तस्मादात्ता। प्रमाणिता । सत्या । मालिको दानमानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्ति प्रकाश्य तोषिताः । ते ऊचु:-" यदि इयं ते शक्तिस्तदा प्राभृतमिषेण मातुलिङ्गानि गृहीत्वाऽस्माभिः सह पितुः,
For Private And Personal