________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
प्रवन्धः
चतुविशति ॥४९॥
| वन्मम वचसा नृपसमीपं नेष्यति। आनीयते वा यथा तथा। तदानीतोऽपि पित्रा हन्यते । वागलंघने राजा|ऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः। समाप्तं च ममायुः दिवसद्वयमव| शिष्यते । तस्मादनशनं शरणम् ।” इति विमृश्यासन्नस्थयतयो भाषिताः-"नन्नमूरिगोविन्दाचार्यों प्रति हिता
भवेत । श्रावकेभ्यो मिथ्यादुष्कृतं ब्रूयात् । परस्परममत्सरतामाद्रियेध्वम् । क्रियां पालयेत। आबालवृद्धान् लाल| येत । न वयं युष्मदीयाः। न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे ।" इति शिक्षधित्वाऽनशनस्थाः समतां प्रपन्नाः ।
अहंतखिजगद्वन्द्यान सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च प्रपये शरणं त्रिधा ॥१॥
महाव्रतानि पश्चैव षष्ठकं रात्रिभोजनम् । विराधितानि यत्तत्र मिथ्या दुष्कृतमस्तु मे ॥२॥ इति वाणा आसीना अदीनाः कालमकार्षः । श्रीबप्पभहिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु गतेषु भाद्र| पदे शुक्लतृतीयायां रविदिने हस्ताकें जन्म, पञ्चनवत्यधिकेषु गतेषु स्वर्गाहोरणम् । तदैव मोढेरे नन्नसूरीणा मग्रे भारत्योक्तम्-" भवदुरव इशानदेवलोकं गताः।" तत्र पाढं शोक प्रससार ।
शास्त्रज्ञाः सुवचखिनो बहुजनाधारतामागताः
सद्वृत्ताः खपरोपकारनिरता दाक्षिण्यरत्नाकराः ।
॥४९॥
For Private And Personal