SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आ लब्धा कामधेनुः सरसकिशलयश्चन्दन चूर्णितो हा च्छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः। दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भग्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥१॥ तथापि मा शोचत शोचत यतः पूर्वाह्ने प्रतियोध्य पङ्कजवनान्युत्सार्य नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा। मध्याहे सरितां जलं प्रविशतै रापीय दीप्तैः करैः साया रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥१॥ इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमगात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूर्युद्गरन् हिमम्लानपद्मदीनवदनश्चिन्ताचान्तस्वान्तो बभाषे-राजन् ! कोऽयं महतस्तव पितृशोकः। स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव । यशोमयेन देहेन जीवन्नेवास्ते। पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ वल्लभे। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy