SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रंश अध्यायः . . २२स अध्यक्या] चिकित्सितस्थानम्। शालयः षष्टिकाश्चैव कोखूषाः प्रियङ्गवः। भोजनार्थे प्रशस्यन्ते सवणार्थश्च सैन्धवम् ॥ तण्डुलीयकजीवन्ती-वार्ताकसुनिषण्णकाः। मण्डूकपर्णी कुलकं शाकं चुचोश्च शस्यते ॥ हरेणुमुगान् यूषार्थमम्लाथं धात्रीदाडिमम् । रसाश्चैणाश्च शिखिनां लावतैत्तिरपार्षताः॥ अविदाहीनि चान्नानि विषार्चानां भिषगजितम् ॥११॥ विरुद्धाध्यशनक्रोध-क्षुद्भयायासमैथुनम् । वर्जयेद् विषमुक्तोऽपि दिवास्वप्नं विशेषतः ॥६२ ॥ मुहुर्माहुः शिरोन्यासः शोथः शुष्कोष्ठकण्ठता। ज्वरोजमईः स्तब्धाति-गावस्वं हनुकम्पनम् ॥ लोमापगमनं ग्लानिररतिवेपथुर्धमः। चतुष्पदां भवत्येतद् दष्टानामिह लक्षणम् ॥६३॥ -सङ्गापरः-विषाानामन्नार्थ द्रव्यमाह-शालय इत्यादि।- मिशन म धात्यविशेषः। रुवणार्थ सैन्धवम् । शाकार्य तण्डुलीयादिकम् । मुल्यमा पञ्चाङ्गुलशक्षस्य पत्रम्। यूषार्थ हरेण्वादिकम् । हरेणुवेत्तुलकलायः। अम्लार्थ धात्रीदाडिमम्। एणादीनां मांसस्य रसाः। अविदाहीनि सक्ण्यनानि । एतत् सर्व सव्वं विषार्तानां भिषगजितमिति ॥ ६१॥ गङ्गाधरः-वर्जनीयमाह-विरुद्धत्यादि। विषात्तो विषमुक्तोऽपि सर्व विकासनादिकं वर्जयेत् ॥ २ ॥ पाङ्गाधरः-मुहुरिल्यादि। चतुष्पदा गवादीनां मदिवाना भवति। मुहम्मुहुः शिरोन्यासः शिरोविक्षपः। लोमापगमनं लोना लुज्छनम् ॥ ३॥ चक्रपाणिः-कुलकं कारवेल्लकम् । अन्ये पटोलभेदमाहुः ॥ ६१-६३ ॥ . . For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy