________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailassagar
३२२६
चरक संहिता। चतुष्पग्निपिद्भिर्वा नखदन्तविषश्च यत्। शयते पच्यते चापि लकति वरयस्यपि ॥ ५ ॥
पञ्चशिरीषोऽगदः॥ सोमवल्कोऽश्वकर्मश्च गोजिह्वा हंसपद्यपि । रजन्यो गैरिक लेपो नखदन्तविषापहः ।। दुरन्धकारे दष्टस्य केनचिद् विषशङ्कया। विषो गाज्वरश्रदिर्मा दाहोऽपि वा भवेत् ।। ग्लानिर्मोहोऽतिसासे वाप्येतच्छाविषं मतम् ॥ चिकित्सितमिदं तस्य कुर्यादाश्वासनं बुधः । सिता वैगन्धिको द्राक्षम पयस्या मधुकं मधुः। पानं समन्तपूताम्बु-प्रोक्षणं सान्त्वहर्षणम् ॥ ६०॥
घृतज्येति समं सर्च पिष्टमयं पञ्चशिरीषोऽगदः सर्वविषाणां बधे प्रवर। चतुष्पदादिभिर्यनखदन्तविषं शूयत इत्यादि तेषां बधे च प्रकरः॥५९ ॥ .. गलाघरा-सोमेत्यादि। सोमवल्कः श्वेतखदिर। सोमक्लादिमैरिकान्ततमा लेषा नखदन्तविक्षापहः। दुरन्धकार इत्यादि। घोसम्धकारें दर्शनाम. केनचित् प्राणिना निर्चिषेणापि दष्टस्य विषशक्षा' विषोद्वेगाव ज्वरादिवेदेवच्छताविषं मतम्। तस्येदं चिकित्सितम्-बुध आश्वासनमावासजनक वाक्यं कुर्यात् । सितादिमध्वन्तानां पानं मन्त्रपूताम्बुमोक्षणं सान्त्वं मनोवयन हर्षणश्च वचनम् । तत्र वगन्धिको गन्धकं शोधितम् ॥ ६॥
कगणिः-श्रेष्ठः पञ्चशिरीषोऽयमिति पदं शिरीपाद्यपेक्षवा पञ्चशिरीषस्य श्रे ते । प्रबर इति पदं विषहरयोगान्तरेषु श्रेष्टतामाह, तेन न पुनरुक्तिः। किंवा श्रेष्ठ इति श्रेशिरीष पासाहिता विपदा वनमानुषमर्कटादयः ॥ ५९॥
पाणि:-अवक: सर्जभेदः। दुरन्धकार इत्यादिना शङ्काविषमाह-केमपिदिति । निविषेणापि शङ्कया, विषोद्वगात् इति विषशङ्कयैव प्रादुर्भावादित्यर्थः। शहा चेयं. प्रसारदेव विषजनिका। बैगन्धिकं कोरदूषः कोद्रवः ॥ ६० ॥
For Private and Personal Use Only