________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः
चिकित्सितस्थानम् । ३१६७ अर्शवानद्धेषु च गुदलेपो योनिलेपनञ्च स्त्रीणाम् । मुळे गर्भे दुष्टे ललाटलेपः प्रतिश्याये॥ वृद्धौ किटिम कुष्ठे श्वित्रे विचर्चिकादिषु च लेपः। गज इव तरून् विषगदान निहन्त्यगदो गन्धहस्त्येषः॥२३॥
गन्धहस्तीनामागदः॥ पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं तथा पृक्का। त्वङ नलदोत्पलबालकहरेणुकोशीरव्याघ्रनखाः॥ .. सुरदारुकनककुङ्कमध्यामकुष्ठप्रियङ्गवस्तगरम् । पञ्चाङ्गानि शिरीषात् व्योषालमनःशिलाजाज्यः॥ श्वेता कटभी करो रक्षोन्नः सिन्धुवारिका रजनी। सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बपत्रनिर्यासाः॥ वंशवगश्वगन्धाहिडदधित्थाम्लवेतसं वृक्षाः।
मधुमधुकसोमराजीवचारुहारोचनातगरम् ॥ गरञ्चेति। आनद्धेष्वशःस्वनेनागदेन गुदलेपः। स्त्रीणां मूढ़े गब्भ योनिलेपनश्च। दुष्टे प्रतिश्याये ललाटलेपः। एष गन्धहस्तीनामाऽगदः । (गन्धहस्ती अगदः) ॥२३॥
गङ्गाधरः-पत्रेत्यादि। पत्रं तेजपत्रमेलान्तं जसन्तं पदं, पञ्च निर्यासाः "सज्जेरसो गुगगुलुश्चाप्यहिफेनश्च शितकम् । लोहवान इति या निासाः पञ्च कोविदैः”। लोहवान लोवान इति ख्यातः। पृक्का पिडङ्गशाकम् । वक गुड़बक । नलदं जटामांसी। व्याघ्रनखः कालाकड़ा, हिंस्रा नाम। कनकं नागकेशरम् । पियङ्गव इति पदच्छेदः। शिरीषात् पञ्चाङ्गानि मूलवकपत्रपुष्पफलानि। आलं हरितालम् । अजाजी जीरकम् । श्वेता श्वेतापराजिता। कटमी स्वल्पशिरीषः। करञ्जो गोकरञ्जः। रक्षोनः सर्षपः। सिन्धुवारिका निसुन्दारः। सुरसा तुलसी । अञ्जनं रसाञ्जनम् । निम्बस्य पत्रं निर्यासश्च । वंशस्य लक् नेली। वृक्षा राजवृक्षाः। रुहा दूवा। रोचनातगरं पीततगरशिरोविरेचनानि। दार्जित्यादौ श्वेता कटभी। व्यत्यासानावित इति गोपित्तेन भावयित्वा भश्वपित्तेन भावितः ॥ २२२२३ ॥
४०१
For Private and Personal Use Only