________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५८
चरक-संहिता। [ विषचिकित्सितम् मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः। स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान् ॥ १५ ॥ दंशात्तु विषं दष्टस्य विस्मृतं वैलिकां * भिषगबद्धा ।
निष्पीड़येद् द्रुतं दंशमुद्धरेन्मर्मवज वा ॥ चतुर्भिरधिका विंशतिरुपक्रमास्तेषां ये यत्र योज्यास्तान् शृणु। सुश्रुते तूक्तम् । “यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् । तेषु तेषु प्रदेशेषु रसं तं तं प्रयच्छति । एवमेवं विषं यद् यद् द्रव्यं व्याप्यावतिष्ठते। स्वभावादेव तं तस्य रसं समनुवर्त्तते ॥ विषे यस्माद् गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि । विषं सर्वमतो क्षेयं सर्वदोषप्रकोपणम्। ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः॥ नोपयाति विषं पाकमतः प्राणान् रुनद्धि च। श्लेष्मणातमार्गखादुच्छासोऽस्य निरुध्यते। विसंशः सति जोवेपि तस्मात्तिष्ठति मानवः॥शुक्रवत् सव्वैसाणां विषं सर्वशरीरगम् । क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव ॥ तेषां वड़िशवद दंष्ट्रास्तासु सज्जति चागतम् । अनुत्ता विषं तस्मान्न मुश्चन्ति च भोगिनः॥ यस्मादत्यर्थमुष्णन्तु तीक्ष्णश्च पठितं विषम् । अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः॥ मन्दकीटेषु नात्युक्तं बहु वातकर्फ विषम् । अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ॥ कीटेर्दष्टानुनविषैः सर्पवत् समुपाचरेदिति ॥१५॥
गङ्गाधरः-दंशात्तु इत्यादि। सपैदष्टस्य विषं दंशादेशाद्विसृतं बुद्धा भिषण वैलिकामरिष्टां शाखायां द्रतं बड़ा निपीड़येत्। शाखाभ्योऽन्यत्र दष्टस्य
ममन्त्रः सत्यब्रह्मतपोमयैः। यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः" ॥ अरिष्टा द्विविधाः, मन्त्रेण रज्ज्वादिभिर्वा विषोपरिबन्धः। उपधानं विषमं मस्तके भेषजदानम् । हृदयावरणं हृदयरक्षकमौषधम्। प्रतिविषं विषान्तरप्रयोगः। मृतसञ्जीवनकर भेषजम् । शेषं अग्र अन्थेन स्फुटं भविष्यति ॥ १५॥
चक्रपाणिः-अविमृतमित्यप्राप्तमरणं, वेणिकां बद्धे ति। एतेन सामान्याभिधानेन मन्तव्यापारेऽपि अभिधानं कल्पते। उक्तं चान्यत्र 'भरिष्टानामपि मन्त्रैः बनीयान्मन्त्रकोविदः । साच बन्धादिभिर्बद्धा विषप्रतिकरी मता"। निष्पीड़येदिति भिष्पीड़नेन, उरेदिति उत्.
* अविमृतं वेणिकामिति च चक्रसम्मता पाठः।
For Private and Personal Use Only