SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः चिकित्सितस्थानम् । ३१८६ तं दंशं वा चूपेन् मुखेन यवचूर्णपांशुपून। प्रच्छन् शृङ्गजलौकोव्यधनैः स्त्राव्यं ततो रक्तम् ॥ रक्त विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान् । तस्मात् प्रघर्षणैरसृग् वर्तमान प्रवत्त्यं स्यात् ॥१६॥ त्रिकटुगृहधूमरजनीपञ्चलवणाः सवात्तोकाः। घर्षणमतिप्रवृत्ते वटादिभिः शीतलः प्रलेपः॥ ... रक्तं हि विषाधानं वायुरिवाग्नेः प्रदेहसेकैस्तत् । शोतः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः॥ मर्मवज दंशं दंशस्थानमुत्कृत्योद्धरेत् । दंशोद्धरणासम्भवे यवादिचूर्णपूरितमुखेन तं दंशं विषवासस्थानं दंशं चूषेत्। सुश्रुते चोक्तम्- “सवरेवादितः सः शाखादष्टस्य देहिनः। दंशस्योपरि बन्नीयादरिष्टाश्चतुरङ्गले ॥प्लोतचन्तिवल्कानां मृदुनान्यतमेन च। न गच्छति विषं देहमरिष्टाभिर्निवारितम् ।। दहेद दंशमथोत्कृत्य यत्र बन्धो न जायते। आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः॥ प्रतिपूर्य मुवं वस्त्रर्हि तमाचूषणं भवेत् ॥ स दष्टव्योऽथवा सपो लोष्ट्रो वापि हि ततक्षणम् ॥ अथ मण्डलिना दष्टं न कथश्चन दाहयेत्। स पित्तविषबाहुल्याद दंशो दाहाद विसर्पतीति । प्रच्छनित्यादि । दंशं प्रच्छन् शस्त्रेण प्रच्छन् एवं शृङ्गादिभिस्ततो रक्त स्राव्यम् । कस्मात् ? रक्ते इत्यादि । विषप्रदुष्टे रक्त सति प्रकृतिदुष्येत्। ततः प्रकृतिदृषणात् प्राणान् त्यजेत्। यदि तु विषदुष्ट रक्तं न प्रवर्तते तदा प्रघर्षणैः प्रवयं स्यात् ॥१६॥ गङ्गाधरः-घर्षणमाह-त्रिकदित्यादि। वार्ताको गोष्ठवार्ताकुः । त्रिकदा. दिकं समभागेन चूर्ण मिश्रयिखा दशस्थानघर्षणं कार्यम्, ततोऽप्रवर्त्तमानमसा प्रवर्तते। यदि प्रच्छनादिभिरतिप्रवर्त्तते रक्तं, तदा वटादिभिः शीतलैवल्कलैलेपः कार्यः। कस्मात् ? रक्तं होत्यादि। हि यस्माद् रक्तं विषाधानं कृत्यापहरेत्। मर्मवर्जमिति मर्मण्यभिघातं निषेधयति। यवचूर्णपांशुपूर्णेन मुखेन चूषेत् । दंशमुखावरणं विषसम्बन्धपरिहारार्थम् । प्रच्छन्निति रक्तमोक्षणमुपक्रममाह। उपक्रमाणाञ्च व्यतिक्रमाभिधानेन नियमेन क्रमयोगं निषेधयति। रक्तस्रावणोपपत्तिमाह-प्रकृतिरिति देहधात्वादिस्वभावः। प्रघर्षणैरिति व्रणादिभिः प्रघर्षणेन चेत्यशः ॥ ६ ॥ चक्रपाणिः-प्रतिसारणमिति विवृत्तं प्रघर्षणमिति विषाधानमिति विषस्य प्रसारकम् । स्कन्दति • व्याख्यानमिदं चतुर्विंशत्युपकमान्तर्गतस्य प्रतिसारणमिति पदस्य। अतस्तवैतत् पठितव्यम्। ४०० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy