________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः
३१८७
चिकित्सितस्थानम् । एभ्योऽन्यथा चिकित्सा तेषाञ्चोपक्रमान् शृणु मे। मन्तारिष्टोत्कर्तन-निष्पीड़न-चूषणाग्निपरिषेकाः। अवगाहन-रक्तमोक्षण-वमन-विरेकापधानानि ॥ हृदयावरणाञ्जननस्यधूपलेहौषधप्रधमनानि ।
प्रतिसारर प्रतिविषं संज्ञासंस्थापन लेपः॥ कठिनं विवर्ण जानीहि दंशं स्थिरमण्डलञ्च ॥ रजःपुरीषेन्द्रियज हि विद्धि स्फोटं विपक्कामलपीलुपाण्डुम्। एतावदेतत् समुदाहृतन्तु वक्ष्यामि लूतामभवं पुराणम्। सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितश्चापि यथाविशेषम् ॥ विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्। वशिष्ठं कोपयामास गलाश्रमपदं किल। कुपितस्य मुनेस्तस्य ललाटात् स्वेदविन्दवः। अपतन् दर्शनादेव मधस्तात्तीक्ष्णवर्चसः। लूने तृणे महर्षीणां धेन्वर्थे सम्भूतेऽपि च। ततो जातास्विमे घोरा नानारूपा महाविषाः। अपकाराय वर्तन्ते नृपसाधन वाहने। यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः। तस्माल्लूतेति भाष्यन्ते सङ्काया ताश्च पोड़श॥ कृच्छसाध्यास्तथाऽसाध्या लतास्तु द्विविधाः स्मृताः। तासामष्टौ कृच्छसाध्या वास्तावत्य एव तु। त्रिमण्डला तथा श्वेता कपिला पीतिका तथा। आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता। ताभिर्दष्टे शिरोदुःवं कण्डूदशे च वेदना। भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः॥ सौवर्णिका लाजवर्णा जालिन्येनीपदी तथा। कृष्णाग्निवर्णा काकाण्डा मालागुणाष्टमी स्मृता ॥ ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च। ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः। पिड़का विविधाकारा मण्डलानि महान्ति च। शोफा महान्तो मृदवो रक्ताः यावाश्चलास्तथा ॥ सामान्यं सर्चलूतानामेतदादशलक्षणम् । विशेषलक्षणं तासां वक्ष्यामि सचिकित्सित”मिति ॥१४॥
गङ्गाधरः-अथ विषं गुणतो वेगतश्चोक्त्वा चतुर्विशत्युपक्रममिति यदुक्तं तद्वक्तुमाह-एभ्योऽन्यथेत्यादि। नीलौष्ठाद्यसाध्यलक्षणेभ्योऽन्यथा चत्तदा चिकित्सा कार्थ्या। तेन तेषां साध्यानां विषाणामुपक्रमान् शृणु॥ चतुविंशतिमुपक्रमान् निहि शति-मन्त्रेत्यादि। मन्त्रेत्यादिमृतसञ्जीवनान्ताः
चक्रपाणिः-मन्द्रेत्यादिना मन्तस्य विषहरेषु श्रेष्ठत्वादनेऽभिधानात्। 'विषं तेजो
For Private and Personal Use Only