________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८६ चरक-संहिता
[विषचिकित्सितम् ककशो मेचकश्च। श्वेतोरक्तो रोमशः शाद्वलाभो रक्तश्चते मन्दवीर्या मतास्तु ॥ एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च । शाखादष्टे वेदना चोद्ध मेति दाहस्वेदो दंशशोफो ज्वरश्च ॥१२॥ रक्तः पीतः कपिलेनोदरेण सर्वे धूम्राः पर्चभिश्च त्रिभिः स्युः। एते मूत्रोच्चारपूत्यण्डनाता मध्या शे यात्रिपकारोरगाणाम् । यस्यैतेषामन्वयाद् यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपाञ्च कुर्य्यात् ॥ जिहाशोफो भोजनस्थावरोधो मूछो चोग्रा मध्यवीयोभिदष्टं ॥ श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च। पीतो रक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्ररतथा च ॥ रक्तो वभ्रः पूर्ववच्चैकपर्वा यथापा पर्वणी द्वे च यस्य। नानारूपा वर्ण तश्चापि घोरा शेयाश्चैते दृश्चिकाः प्राणचौराः॥ जन्मतेषां सर्पकोथात् प्रदिष्ट देहेभ्योवा घातितानां विषण। एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिान्तिदाही ज्वरश्च ॥ खेभ्यः कृष्णं शोणितं चापि तीव्रतस्मात् प्राणैस्त्यज्यते शीघ्रमेव ॥ इति ॥ लूताविषं घोरतमं दुर्विज्ञ यतमन्तु तत्। दुश्चिकित्स्यतमं पापि भिषगभिर्मन्दबुद्धिभिः। सविषं निविषञ्चैतदित्येवं परिशङ्कित्ते । विषघ्नमेव कर्त्तव्यमविरोधि यदौषधम् ।। अगदानां हि संयोगो विषजुष्टस्य पुज्यते। निर्विषे मानवे युक्तोऽगदः सम्पद्यते सुखम् ॥ तस्मात् सचप्रयत्नेन शातव्यो विषनिश्चयः। अशाखा विषसद्भाव भिषग व्यापादयेनरम् ॥ मोदभिद्यमानस्तु यथा रेण न व्यक्तजातिः प्रविभाति वृक्षः। तद्वद दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ॥ ईषच्च काडूः प्रचलं सकोठमव्यक्तवर्ण प्रथमेऽहनि स्यात् । अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपश्च दिने द्वितीये॥ हेण तदर्शयतीह दंशं विषं चतुर्थेऽहनि कोपमेति। अतोऽधिकेऽह्नि प्रकरोति जन्तोविषप्रकोपप्रभवान् विकारान् ॥ षष्ठे दिने विप्रसूतश्च सर्वान् मर्मप्रदेशान् भृशमावणोति॥ तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मय॑मतिमद्धम् ॥ यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण विनाशयन्ति ॥ अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम्। यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति। तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः।। विषन्तु लालानखमूत्रदंष्ट्रारजःपुरीरथ चेन्द्रियेण । सप्त प्रकार विसृजन्ति लूतास्तदुग्रमध्यावरवीर्य मुक्तम् ॥ सकप्डूकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति ॥ शोफश्च कप्डूश्च पुलानिका च धूमायनं चैव नखाग्रर्दशे। दंशन्तु मूत्रेण सेकृष्णमध्यं सरक्तपय्येन्तमधेहि दीर्णम् । दंष्ट्राभिरुग्रं
For Private and Personal Use Only