________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६६
चरक संहिता। तृष्णाचिकित्सितम्
भवति चात्र। हेतू यथाग्निपवनौ कुरुतः सोपद्रवं पञ्चानाम् ।
तृष्णानां पृथगातिरसाध्यता साधनञ्चोक्तम् ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने तृष्णारोगकित्सितं नाम
द्वाविंशोऽध्यायः ॥ २२॥
गङ्गाधरः---अध्यायाथमाह-भवतीत्यादि। हेतू इत्यादि ॥२६॥ अग्निवेशकृते तन्त्रे चरकातिसंस्कृते । अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । तृष्णाचिकित्सिते द्वाविंशाध्याये भिषजा पुनः। गङ्गाधरेण च कृते जल्पकल्पतरौ वरे। चिकित्सितस्थानजल्पे षष्ठस्कन्धे वृहत्तमे। तृष्णाचिकित्साजल्पाख्या शाखा द्वाविंशिका मता।
तृष्णाचिकित्सा व्याख्या समाप्ता ॥२६॥
हेतुरित्यध्यायसंग्रहः। अग्निपवनौ इति यथाग्निावनौ कुरुतः सोपद्रवां तृष्णामिति शेषः । उपद्रवाश्च मुखशोषादयः पूर्वमुक्ताः ॥ २६ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां तृष्णाधिकिसितं
नाम द्वाविंशोऽध्यायः ॥ २२ ॥
For Private and Personal Use Only