________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६४
चरक-संहिता। [ तृष्णाचिकित्सितम् बलवांस्तु तालुशोषो पिबेद घृतं वृष्यमनु मद्यम् । सपिर्जष्टं ® क्षीरं मांसरसांश्चाबलः स्निग्धान् ॥ अतिरूक्षदुर्बलानां तृष्णां शमयेन्नृणामथाशु पयः। छागो वा घृतभृष्टः शोतो मधुरो रसो हृद्यः॥ स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात् तां गुड़ाम्बुना शमयेत् । तष मूर्छाभिहतस्य रक्तपित्तापहहन्यात् ॥ २३ ॥ च्छाम्लदाहमूभ्रिमलममदात्ययात्रविपित्ते।
शस्तं खभावशोतं तशीतं सन्निपातेऽम्भः॥ आह-मद्याम्बु इत्यादि। बलवान् गुरुभक्तजत पितः पुमान् मद्याम्बु पीला अथवोष्णाम्बु पीला समुल्लिखेत् । वान्तः सन् माविकां चवायला विशदमुखः सन् सशर्करं मन्थं वा पिवेत् ॥२२॥
गङ्गाधरः-तालुशोषचिकित्सामाह-बलवांस्वित्यादि। तृष्णायां तालुशोषवान् बलवांस्तु वृष्यं वाजीकरणोक्तं धृतं पिवेत् तदनु मद्य पिबेत् । अवलस्तालुशोषी सपिर्जुष्टमनुद्धतसर्पिः क्षोरं सर्पिःप्रक्षिप्त वा क्षीरं पिबेत् । स्निग्धान् मांसरसांश्च पिबेत् । अतिरूक्षेत्यादि। अथातिरक्षा दुर्बलाश्च ये तेषां या तृष्णा तामाशु शमयेत् पयः। छागो वा मधुरो हृद्यः शीतो मांसरसो घृतभृष्टः शमयेत्। स्निग्ध इत्यादि। वैद्य इति शेषः । मूर्छाभिहतस्य या तृष्णा तां रक्तपित्तापहभैषजहन्यात् ॥२३॥
गङ्गाधरः-छीत्यादि। छर्दवादिषूपसर्गरूपा या तृष्णा तस्यां स्वभावशीतमम्भः शस्तम्, सन्निपाते त्रदोषिकव्याधौ त्रिदोषहरद्रव्येण धृतशीतमम्भः
चक्रपाणिः- तालुशोषे यद्यपि घृतं निषिद्धं यदुक्तं 'तृष्णामूर्छापरीताश्च गर्भिग्यः तालुशोषिणः' न पिबेयुघृतम्' इति, तथापि बलवतो वृष्यघृतपानं बोध्यम्। किंवा वातोल्बणावस्थायामेतद् घृतपानम्। गुड़ाम्बु स्निग्धं स्निग्धगुड़सहितत्वान्नहितम्। उक्तं हि-'यदाहारगुणैः पानं विपरीतन्तु दृश्यते'। (2) तदा दृश्यत इति । तदा मधुरतया तृष्णाहरत्वात् तु प्रभावाचोपयुज्यते। शीतमुष्णञ्च' जलं कुत देयं वयं वा कुत्रेत्याह। तर्ष मुछेत्यादिना औपसर्गिकत्तुष्णाचिकित्सोच्यते। विपित्ते इति विष पित्त च। सनिपाते इति सक्षिपाते • सपष्टमिति वा पाठः।
For Private and Personal Use Only