________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ तृष्णाचिकित्सितम् पित्तं मतमाग्नयं कुपितं चेत् तापयत्यब्धातुम् । सन्तप्तः संजनयेत् ॐ तृष्णां दाहोल्बणां नणाम् ॥ तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा। पोताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः ॥७॥
गङ्गाधरः-पित्ततृष्णालक्षगमाह-पित्तमित्यादि। आग्नेयमग्निस्तेजोनामभूतं तदबहुलपाश्चभौतिकं मतम्, तच्चेत् कुपितमधातु तापयति, स सन्तप्तो ऽब्धातुन णां दाहोल्बणां तृष्णां सञ्जनयेत् । तेषां नृणां तिक्तास्यत्वादीनि च स्युः । पित्ततष्णाया आकृतिरिति । इह अब्धातुचेत् कुपितं पित्तं तापयतीति यदुक्तं तेन कुपितपित्तसन्तप्तः कफोऽप्यब्धातुस्तष्णां संजनयेदिति ख्यापितम् । तस्याः सम्माप्तिरियमुक्तान्यत्र। वाष्पावरोधात् कफसंदृतेऽनौ तृष्णा वलाशेन भवेत् तथा च । निद्रागुरुत्वं मधुरास्यता च तृष्णादितः शुष्यति चातिमात्रमिति ॥ न ततोऽधिकसङ्ख्यास्तृष्णायाः। एतदभिप्रायेणैव हारीतेनाप्युक्तम्-स्वादम्ललवणाजीणः क्रद्धः श्लेष्मा सहोष्मणा। प्रपद्याम्बुवह स्रोतस्तृष्णां संजनयेत् नृणाम्। शिरसो गौरवं तन्द्रा माधुर्यं वदनस्य च। भक्तद्वेषः प्रसेकश्च निद्राधिक्यं तथैव च। एतैलिङ्गविजानीयात् तृष्णां कफसमुद्भवामिति । दोषतारतम्यन्तु नेह तन्त्रे विशेषेणोक्तम्। पित्तप्रधानत्वेऽब्धातुसन्तापे दाहोल्बणादितृष्णा भवति। अप्रधानपित्ततापितेऽब्धातो खलु कफादौ हारीतोक्तलक्षणा तृष्णा भवतीति कफजव्यपदेशो हारीतादिना कृतोऽस्मिंस्तु तन्त्र पित्तजायामन्तर्भाव इति अभिप्रायभेदान विरोधः ॥७॥ .
चक्रपाणिः-पित्तमित्यादिना पित्तजामाह-शरीरसंख्याशारीरे एवमुक्तम् यद् द्रव-सरमन्द-स्निग्ध-मृदु-पिच्छिलरसरुधिरवसाकफपित्तमूवस्वेदादि तदाप्यं रसो रसमञ्च त्यनेन, तथा तत्रैव यत् पित्तमित्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्याग्ने यबाहुल्यात् पित्तमाग्ने यमेवेति दर्शयन्नाह–पित्तं मतमाग्नेयमिति । द्वयात्मकत्वेऽपि च पित्तस्याग्ने यांशप्राधान्यात्, अन्यत्रापि सौम्याग्नेयवायव्याधिकारभेदैः पैत्तिकविकाराः आग्नेयत्वेन गृहीता एव । सन्तप्तः स हीति स अब्धातुः सन्तप्तः। सन्तप्तः समिति पाठपक्षे पित्तमेव जनयेदिति योज्यम् । यदाब्धातुजनयति तदा पित्तसन्तप्त एव जनयतीति पित्तस्यैव कर्त्त त्वम् ॥ ७ ॥
सन्तप्तः स हीति चक्रसम्मतः पाठः ।
For Private and Personal Use Only